SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1112 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.2 पारिष्ठापनिकानियुक्तिः। नि०१९-२५ पञ्चेन्द्रियादि पारिस्थापनिका विधिः। तुमए समगं आमंति निग्गओ भिक्खमाइलक्खणं / नासइ भिक्खुकमाइसु छोढूण तओवि विपलाइ॥नि०१९॥ गाथाद्वयं निगदसिद्धम्, एसा नपुंसगविगिचणा भणिया, इयाणिं जड्डवत्तव्वया तिविहो य होइ जड्डो भासा सरीरे य करणजड्डो य / भासाजड्डो तिविहो जलमम्मण एलमूओ य॥ नि०२०॥ तत्थ जलमूयओ जहा जले बुड्डो भासमाणो बुडुबुडेइ, न से किंचिवि परियच्छिज्जड़ एरिसो जस्स सद्दो सो जलमूओ, एलओ जहा बुब्बुएइ एलगमूओ, मम्मणो जस्स वायाउ खंचिज्जइ, एसो कयाइ पव्वावेज्जा मेहावित्तिकाउं जलमूयएलमूया न कप्पंति पव्वावेउं, किं कारणं? दसणनाणचरित्ते तवे यसमिईसु करणजोए य / उवदिटुंपि न गेण्हइ जलमूओएलमूओ य॥ नि० 21 // णाणायट्ठा दिक्खा भासाजड्डो अपञ्चलो तस्स / सोय बहिरोय नियमा गाहण उड्डाह अहिगरणे // नि०२२॥ तिविहो सरीरजड्डो पंथे भिक्खे य होइ वंदणए। एएहिं कारणेहिं जड्डस्स न कप्पई दिक्खा // नि० 23 // अद्धाणे पलिमंथो भिक्खायरियाए अपरिहत्थो य / दोसा सरीरजड्डे गच्छे पुण सो अणुण्णाओ॥नि० 24 // गाथाचतुष्कं सूत्रसिद्धम्, कारणंतरेण तत्थ य अण्णेवि इमे भवे दोसा, उडुस्सासो अपरक्कमो य गेलन्नलाघवग्गिअहिउदए।जड्डस्स य आगाढे गेलण्ण असमाहिमरणंच // नि० 25 // 0 एष नपुंसकविवेको भणितः, इदानीं जवक्तव्यता- तत्र जलमूको यथा जले ब्रूडितो भाषमाणः ब्रूडब्रूडायते, न तस्य किश्चिदपि परीक्ष्यते ईदृशो यस्य शब्दः स जलमूकः, एडको यथा बुबूयते एडकमूकः, मन्मनो यस्य वाचः स्खलन्ति, एष कदाचित् प्रव्राज्यते मेधावीतिकृत्वा, जलमूलैडकमूको न कल्प्येते प्रव्राजयितुम्, किं कारण?- कारणान्तरेण तत्र चान्येऽपीमे भवेयुर्दोषा;
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy