SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1111 // एएहिं चेव दिक्खिओ अन्ने वा जाणतया नत्थि ताहे भण्णइ-न एस समणो पेच्छह से नेवत्थं चोलपट्टकाइ, किं अम्ह एरिसं 4. चतुर्थनेवत्थंति?, अह तेण पुव्वं चेव ताणि नेच्छियाणि ताहे भण्णइ- एस सयंगिहीयलिंगी, ताहे सो भणइ | मध्ययनम् प्रतिक्रमणं, अज्झाविओ मि एएहिं चेव पडिसेहो, किंचाहीतं?, तो। छलियकहाई कड्डइ कत्थ जई कत्थ छलियाई?॥ नि०१४॥ फुवावरसंजुत्तं वेरग्गकरंसतंतमविरुद्धं / पोराणमद्धमागहभासानिययं हवइ सुत्तं / नि० 15 // | पारिष्ठापनि | कानियुक्तिः। जे सुत्तगुणा वुत्ता तव्विवरीयाणि गाहए पुट्विं / निच्छिण्णकारणाणं सा चेव विगिंचणे जयणा // नि०१६॥ | नि०१४-१८ गाथात्रयं सूत्रसिद्धम्, अह कयाइं सो बहुसयणो रायवल्लहो वा न सक्कड़ विगिंचिउं तत्थ इमा जयणा पञ्चेन्द्रियादि पारिस्थापकावालिए सरक्खे तव्वण्णियवसहलिंगरूवेणं / वेडुंबगपव्वइए कायव्व विहीऍवोसिरणं ॥नि०१७॥ निका विधिः। कावालिए त्ति वृथाभागीत्यर्थः, कापालिकलिङ्गरूपेण तेन सह भवति, सरक्खो त्ति सरजस्कलिङ्गरूपेण, भौतलिङ्गरूपेणेत्यर्थः, तव्वण्णिए त्ति रक्तपट्टलिङ्गरूपेण इत्थं वेडुंबगपव्वइए नेरन्द्रादिविशिष्टकुलोद्गतो वेडुम्बगो भण्यते, तस्मिन् प्रव्रजिते / सति कर्तव्यं विधिना उक्तलक्षणेन व्युत्सृजनं परित्याग इति गाथार्थः // 17 // भावार्थस्त्वयं निववल्लभबहुपक्खंमिवावि तरुणवसहामिणं बेंति / भिन्नकहाओ भठ्ठाण घडइ इह वच्च परतित्थी॥ नि०१८॥ 8 तैरेव दीक्षितोऽन्ये वा ज्ञायका न सन्ति तदा भणन्ति- नैष श्रमणः प्रेक्षध्वं तस्य नेपथ्यं चोलपट्टकादि, किमस्माकमीदृशं नेपथ्यमिति?, अथ तेन पूर्वमेव तानि नेष्टानि तदा भण्यते- एष स्वयंगृहीतलिङ्गः, तदा स भणति- अध्यापितोऽस्म्येतैरेव प्रतिषेधः, किं चाधीतं?, ततः छलितकथादि कथयति क्व यतिः क्व (च) छलितादि? | 8 // 1111 // 1 // पूर्वापरसंयुक्तं वैराग्यकरं स्वतन्त्रमविरुद्धम् / पौराणमर्धमागधभाषानियतं भवति सूत्रम् / / 2 / / ये सूत्रगुणा उक्तास्तद्विपरीतानि ग्राहयेत् पूर्वम् / निस्तीर्णकारणानां सैव त्यागे यतना / / 3 / / अथ कदाचित् स बहुस्वजनो राजवल्लभो वा न शक्यते विवेक्तुं तत्रैषा यतना।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy