SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1110 // 4.2 ताणि पाढिज्जंति, तंपि अणिच्छते ससमयवत्तव्वयाएवि अन्नाभिहाणेहिं अत्थविसंवादणाणि पाढिज्जंति, अहवा कमेणं 4. चतुर्थउल्लत्थपल्लत्था से आलावया दिजंति, एसा गहणसिक्खा, आसेवणसिक्खाए चरणकरणंण गाहिज्जइ, किंतु-'वीयारगोयरे मध्ययनम् प्रतिक्रमणं, थेरसंजुओ रत्तिं दूरे तरुणाणं / गाहेह ममंपि तओ थेरा गाहिंति जत्तेण // 1 // वेरग्गकहा विसयाण य जिंदा उट्ठणिसियणे गुत्ता चुक्कखलिए य बहुसो सरोसमिव तज्जए तरुणा॥ 2 // सरोसं तज्जिज्जइ वरं विप्परिणमंतो,- धम्मकहा पाढिंति व, पारिष्ठापनि कानियुक्तिः। कयकज्जा वा से धम्ममक्खंति- मा हण परंपि लोयं अणुव्वया दिक्ख णो तुझं // 1 // सन्नित्ति दारं // एवं पन्नविओ जाहे नि०१३ नेच्छइ ताहे-'संनिखरकंमिया वा भेसिंति, कओ इहेस संविग्गो? / निवसट्टे वा दिक्खिओ एएहिं अनाएँ पडिसेहो॥१॥ पञ्चेन्द्रियादि पारिस्थापसण्णी-सावओखरकंमिओ अहभद्दओ वा पुव्वगमिओतं भेसेइ-कओ एस तुज्झ मज्झे नंपुसओ?, सिग्धं नासउ, माणं निका विधिः। ववरोवेहामोत्ति, साहुणोवितं नपुंसगं वयंति- हरे एस अणारिओ मा ववरोविजिहिसि, सिग्धं नस्ससु, जइ नट्ठो लटुं, अह कयाइ सो रायउलं उवट्ठावेज्जा-एए ममं दिक्खिऊण धाडंति एवं, सो य ववहारं करेज्जा अन्नाए इति जइ रायउलेणं ण णाओ तानि पाठ्यन्ते, तदपि अनिच्छति स्वसमयवक्तव्यतामपि अन्याभिधानैरर्थविसंवादनानि पाठ्यन्ते, अथवा क्रमेण विपर्यस्तास्तस्मै आलापका दीयन्ते, एषा 8 ग्रहणशिक्षा, आसेवनशिक्षायां चरणकरणं न ग्राह्यते, किन्तु विचारगोचराः, स्थविरसंयुतो रात्रौ दूरे तरुणानाम्, पाठय मामपि (यदा भणति) तदा स्थविरा ग्राहयन्ति यत्नेन / // 1 // वैराग्यकथा विषयाणां च निन्दा, उत्थाननिषीदने गुप्ताः, स्खलिते च बहुशः सरोषमिव तर्जयन्ति तरुणाः।। 2 / / सरोषं तय॑ते वरं विपरिणमन्- 'धर्मकथाः पाठयन्ति वा, कृतकार्या वा तस्मै धर्ममाख्यान्ति- मा जहि परमपि लोकं अनुव्रतानि दीक्षा न तव // 1 // संज्ञीति द्वारम् / / एवं प्रज्ञापितो यदा नेच्छति तदा संज्ञिनः खरकर्मिका वा भापयन्ति, कुत इहैष संविग्नः? नृपशिष्टे दीक्षित्वा वा एतैरज्ञाते प्रतिषेधः॥१॥ संज्ञी- श्रावकः खरकर्मिको यथाभद्रको वा पूर्वज्ञापितस्तं भापयति- कुत 8 एष युष्माकं मध्ये नपुंसकः?, शीघ्रं नश्यतु, मा तं व्यपरोपिषम्, साधवोऽपि तं नपुंसकं वदन्ति- हहो मैषोऽनार्यो ब्यपरोपीदिति शीघ्रं नश्य, यदि नष्टो लष्टम्, अथ कदाचित् स राजकुलमुपतिष्ठेत- एते मां दीक्षयित्वा निर्धाटयन्ति एवम्, स च व्यवहारं कारयेत्, अज्ञात इति यदि राजकुलेन न ज्ञातमे-- // 2 110 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy