________________ | श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1109 // पव्वावेडं, अयाणओन जाणइ, तत्थ जाणओ पण्णविज्जइ जहण वट्टइ तुज्झ पव्वजा, णाणाइमग्गविराहणा ते भविस्सइ, 4. चतुर्थता घरत्थो चेव साहणं वट्टसु तो ते विउला निजरा भविस्सइ, जइ इच्छइ लटुं, अह न इच्छइ तो तस्स अयाणयस्स य कारणे मध्ययनम् प्रतिक्रमणं, पव्वाविजमाणाणं इमा जयणा कीरइ 4.2 कडिपट्टए य छिहली कत्तरिया भंडु लोय पाढे य। धम्मकहसन्निराउल ववहारविकिंचणं कुन्जा ॥दारं // नि०१३॥ पारिष्ठापनि कानियुक्तिः। कडिपट्टगं चास्य कुर्यात्, शिखां चानिच्छतः कर्तरिकया केशापनयनं भंडु त्ति मुण्डनं वा लोचं वा पाढं च विवरीयं धर्मकथा | नि०१३ संज्ञिनः कथयेत् राजकुले व्यवहारम्, इत्थं विगिञ्चनं कुर्यादिति गाथाक्षरार्थः / / 13 / / भावार्थस्त्वयं- पव्वयंतस्स कडिपट्टओ | पञ्चेन्द्रियादि | पारिस्थापसे कीरइ, भणइ य- अम्हाण पव्वयंताण एवं चेव कयं, सिहली नाम सिहा सा न मुंडिज्जइ, लोओण कीरइ, कत्तरीए से के निका विधिः। सा कप्पिजंति, छुरेण वा मुंडिज्जइ, नेच्छमाणे लोओवि कीरइ, जो नजइ जणेण जहा एस नपुंसगो, अनजंतेवि एवं चेवल कीरइ जणपच्चयनिमित्तं, वरं जणो जाणंतो जहा एस गिहत्थो चेव / पाढग्गहणेण दुविहा सिक्खा- गहणसिक्खा आसेवणसिक्खाय, तत्थ गहणसिक्खाएभिक्खुमाईणं मयाइं सिक्खविजंति, अणिच्छमाणे जाणि ससमए परतित्थियमयाई प्रव्राजयितुं अज्ञायको न जानाति, तत्र ज्ञायकः प्रज्ञाप्यते यथा न वर्तते तव प्रव्रज्या, ज्ञानादिमार्गविराधना ते भविष्यति, तद्हे स्थित एव साधूनां (अनुग्रहे) वर्तस्व ततस्ते विपुला निर्जरा भविष्यति, यदीच्छति लष्टम्, अथ नेच्छति तदा तस्याज्ञायकस्य च कारणे प्रव्राज्यमानानामियं यतना क्रियते। 0 प्रव्रजतः कटिपट्टकस्तस्य क्रियते. भणति च- अस्माकं प्रव्रजतामेवमेव कृतम्, सिहली नाम शिखा सा न मुण्ड्यते, लोचो न क्रियते, कर्तर्या तस्य केशाः कल्प्यन्ते, क्षुरप्रेण वा मुण्ड्यते, अनिच्छति लोचोऽपि क्रियते, यो ज्ञायते जनेन यथैष नपुंसकः, अज्ञायमानेऽपि एवमेव क्रियते जनप्रत्ययनिमित्तम्, वरं जनो जानातु यथैष गृहस्थ एव / पाठग्रहणेन द्विविधा शिक्षा- ग्रहणशिक्षा आसेवनाशिक्षा च, तत्र ग्रहणशिक्षायां भिक्षुकादीनां मतानि शिक्ष्यन्ते, अनिच्छति यानि स्वसमये परतीर्थिकमतानि - // 1109 //