________________ 4. चतुर्थमध्ययनम् प्रतिक्रमणं, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1115 // 4.2 त्ति यदि कस्यचित् सर्वेषां वा नाम गृह्णाति ततो लोचादि कार्य पयाहिणे त्ति परिस्थाप्य प्रदक्षिणा न कार्या, स्वस्थानादेव निवर्तितव्यम्, काउसग्गकरणे त्ति परिस्थापिते वसतौ आगम्य कायोत्सर्गकरणं चासेवनीयं खमणे य असज्झाए रत्नाधिकादौ मृते क्षपणं चास्वाध्यायश्च कार्यः, न सर्वस्मिन्, तत्तो अवलोयणे चेव ततोऽन्यदिने परिज्ञानार्थमवलोकनं च कार्यम्, गाथासमासार्थः / / 1273 / / अधुना प्रतिद्वारमवयवार्थः प्रतिपाद्यते, तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽह जहियं तु मासकप्पं वासावासंच संवसे साहू / गीयत्था पढम चिय तत्थ महाथंडिले पेहे // 1 // (प्र०)। यत्रैव ग्रामादौमासकल्पंवासावासंचवर्षाकल्पं संवसन्ति साधवः गीतार्थाः प्रथममेव तत्र महास्थाण्डिल्यानि मृतोज्झनस्थानानि पेहे त्ति प्रत्युपेक्षेत त्रीणि, एष विधिरित्ययं गाथार्थः॥ इयं चान्यकर्तृकी गाथा, दिग्द्वारनिरूपणायाह दिसा अवरदक्खिणा दक्खिणा य अवरा य दक्खिणा पुव्वा / अवरुत्तरा य पुव्वा उत्तरपुवुत्तरा चेव // नि०३३॥ पउरन्नपाणपढमा बीयाए भत्तपाणण लहंति / तइयाएँ उवहीमाई नत्थि चउत्थी' सज्झाओ॥ नि०३४॥ पंचमियाएँ असंखडि छट्ठीए गणविभेयणं जाण / सत्तभिए गेलनं मरणं पुण अट्ठमी बिंति // नि० 35 // इमीणं वक्खाणं- अवरदक्खिणाए दिसाए महाथंडिल्लं पहियव्वं, एतीसे इमे गुणा भवंति-भत्तपाणउवगरणसमाही भवइ, एयाए दिसाए तिण्णि महाथंडिल्लाणि पडिलेहिजंति, तंजहा- आसण्णे मज्झे दूरे किं कारणं तिण्णि पडिलेहिजंति?, वा 0 आसां व्याख्यानं- अपरदक्षिणस्यां दिशि महास्थण्डिलं प्रत्युपेक्षितव्यम्, अस्या इमे गुणा भवन्ति- भक्तपानोपकरणसमाधिर्भवति, एतस्यां दिशि त्रीणि स्थण्डिलानि प्रतिलिख्यन्ते, तद्यथा- आसन्ने मध्ये दूरे, किं कारणं त्रीणि स्थण्डिलानि प्रतिलिख्यन्ते?,. पारिष्ठापनिकानियुक्तिः। नियुक्तिः 1272-73 परिष्ठापने प्रतिलेखनादीनि द्वाराणि। नि०३३-३५ दिग्द्वारम्। 8 // 1115 // 3