________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1107 // पंचिंदिएहिं जा सा सा दुविहा होइ आणुपुव्वीए / मणुएहिं च सुविहिया, नायव्वा नोयमणुएहिं / नि०८॥ 4. चतुर्थपञ्च स्पर्शादीनीन्द्रियाणि येषां ते पञ्चेन्द्रियाः- मनुष्यादयस्तैः करणभूतैस्तेषु वा सत्सु तद्विषयाऽसौ पारिस्थापनिका सा मध्ययनम् प्रतिक्रमण, द्विविधा भवत्यानुपूर्व्या, मनुष्यैस्तु सुविहिता! ज्ञातव्या, नोमनुष्यैश्च तिर्यग्भिः, चशब्दस्य व्यवहितः सम्बन्ध इति गाथा 4.2 क्षरार्थः, // 8 // भावार्थं तूपरिष्टाद्वक्ष्यामः पारिष्ठापनिमणुएहिं खलु जा सा सा दुविहा होइ आणुपुव्वीए। संजयमणुएहिं तह नायव्वाऽसंजएहिं च // नि०९॥ कानियुक्तिः। नि०८-११ मनुष्यैः खलुः याऽसौ सा द्विविधा भवति आनुपूर्व्या संयतमनुष्यैस्तथा ज्ञातव्याऽसंयतैश्चेति गाथार्थः // 9 // भावार्थं 2 पञ्चेन्द्रियादि तूपरिष्टाद्वक्ष्यामः पारिस्थाप निका विधिः। | संजयमणुएहिं जा सा सा दुविहा होइ आणुपुव्वीए / सच्चित्तेहिं सुविहिया! अच्चित्तेहिं च नायव्वा // नि०१०॥ संयतमनुष्यैः साधुभिः करणभूतैर्याऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूा, सह चित्तेन वर्तन्त इति सचित्तास्तै:जीवद्भिरित्यर्थः, सुविहितेति पूर्ववत् अच्चित्तेहिं च णायव्व त्ति अविद्यमानचित्तैश्च- मृतरित्यर्थः, ज्ञातव्या- विज्ञेयेति गाथाक्षरार्थः॥ 10 // इत्थं तावदुद्देशः कृतः, अधुना भावार्थः प्रतिपाद्यते,तत्र यथा सचित्तसंयतानां ग्रहणपारिस्थापनिकासम्भवस्तथा प्रतिपादयन्नाहअणभोग कारणेण व नपुंसमाईसु होइ सच्चित्ता।वोसिरणं तु नपुंसे सेसे कालं पडिक्खिज्जा // नि०११॥ 28 // 1107 // आभोगनमाभोगः- उपयोगविशेषः न आभोगः अनाभोगस्तेन कारणेन वा अशिवादिलक्षणेन नपुसंकादिषु दीक्षितेषु सत्सु भवति सचित्ता इति व्यवहारतः सचित्तमनुष्यसंयतपरिस्थापनिकेति भावना, आदिशब्दाज्जड्डादिपरिग्रहः, तत्र चायं विधिः