________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० 4.2 वृत्तियुतम् भाग-३ // 1106 // नि०७ ताहे पगासे भायणे छुहित्ता पोत्तेण दद्दरओ कीरइ, ताहे कोसएणंखोरएण वा उक्कड्डिज्जइ, थोवएण पाणएण समं विगिंचिज्जइ, 4. चतुर्थआउक्कायं गमित्ता कट्टेण गहाय उदयस्स ढोइज्जइ, ताहे अप्पणा चेव तत्थ पडइ, एवमाइ तेइंदियाणं, पूयलिया कीडियाहिं मध्ययनम् प्रतिक्रमणं, संसत्तिया होजा, सुक्कओ वा कूरो, ताहे झुसिरे विक्खिरिजइ, तहेव तत्थ ताओ पविसंति, मुहत्तयं च रक्खिजड़ जाव विप्पसरियाओ। चउरिदियाणं आसमक्खिया अखिंमि अक्खरा उकड्डिज्जइत्ति घेप्पड़, परहत्थे भत्ते पाणए वा जइ मच्छिया पारिष्ठापनितं अणेसणिज्जं, संजयहत्थे उद्धरिजइ, नेहे पडिया छारेण गुंडिज्जड़, कोत्थलगारिया वावच्छत्थे पाए वा घरं करेजा सव्वविवेगो, कानियुक्तिः। असइ छिंदित्ता, अह अन्नंमि य घरए संकामिजंति, संथारए मंकुणाणं पुव्वगहिए तहेव घेप्पमाणे पायपुंछणे वा, जड़ तिन्नि पारिष्ठापनिवेलाउ पडिलेहिज्जंतो दिवसे 2 संसज्जइ ताहे तारिसएहिं चेव कठेहिं संकामिजंति, दंडए एवं चेव, भमरस्सवि तहेव विवेगो, कानियुक्तिः प्रतिज्ञादि। सअंडए सकट्ठो विवेगो, पूतरयस्स पुव्वभणिओ विवेगो, एवमाइ जहासंभवं विभासा कायव्वा / गता विकलेन्द्रियत्रसपारिस्थापनिका, अधुना पञ्चेन्द्रियत्रसपारिस्थापनिकां विवृण्वन्नाह प्रकाशे भाजने क्षिप्त्वा पोतेनाच्छादनं क्रियते, ततः कोशेन क्षौरकेण वा निष्काश्यन्ते, स्तोकेन पानीयेन समं त्यज्यन्ते, अप्कायं प्रापय्य काष्ठेन गृहीत्वोदकाग्रे ध्रियन्ते, तदाऽऽत्मनैव तत्र पतन्ति, एवमादिस्त्रीन्द्रियाणाम्, पूपलिका कीटिकाभिः संसक्ता भवेत्, शुष्को वा कूरः, तदा शुषिरे विकीर्यते, तथैव ताः प्रविशन्ति, मुहूर्त च रक्ष्यन्ते यावद्विप्रसृताः।। चतुरिन्द्रियाणां अश्वमक्षिका अक्ष्णः पुष्पिकां निष्काशयन्ति इति गृह्यन्ते, परहस्ते भक्ते पानीये वा यदि मक्षिकास्तदनेषणीयम्, संयतहस्ते उद्भियन्ते, स्नेहे पतिताः क्षारेणावगुण्ड्यन्ते को स्थलकारिका वा वस्त्रे पात्रे वा गृहं कुर्यात् सर्वविवेकः, असति छित्त्वा, अथान्यस्मिन् गृहे वा संक्राम्यन्ते, संस्तारके मत्कुणानां पूर्वगृहीते तथैव गृह्यमाणे पादप्रोञ्छने वा यदि तिस्रो वाराः प्रतिलिख्यमानो दिवसे दिवसे संसृज्यते तदा तादृशैरेव काष्ठैः संक्राम्यन्ते, दण्डकेऽप्येवमेव, 8 // 1106 // भ्रमरस्यापि विवेकस्तथैव विवेकः, साण्डे सकाष्ठस्य विवेकः, पूतरकस्य पूर्वभणितो विवेकः, एवमादि यथासंभवं विभाषा कर्त्तव्या।