________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1099 // 4. चतुर्थमध्ययनम् प्रतिक्रमण, 4.2 पारिष्ठापनिकानियुक्तिः। नि०३-४ पारिष्ठापनिकनियुक्ति ताहे भाणं सिक्कएण जडिज्जइ, मूले दोरो बज्झइ, उसक्कावेउ पाणियं ईसिमसंपत्तं मूलदोरो उक्खिप्पइ, ताहे पलोट्टइ, नत्थि कूवो दूरेवा तेणसावयभयं होज्जा ताहे सीयलए महुररुक्खस्स वा हेट्ठा सपडिग्गहं वोसिरइ, न होज पायंता उल्लियं पुहविकायं मग्गित्ता तेण परिट्ठवेइ, असइ सुक्कंपिउण्होदएण उल्लेत्ता पच्छा परिट्ठविज्जइ, निव्वाघाए चिक्खल्लेखड्खणिऊण पत्तपणालेण विगिंचइ, सोहिं च करेंति, एसा विही, जं पडिनियत्ताए आउक्काएण मीसेउं दिण्णं तं विगिंचेइ, जं संजयस्स पुव्वगहिए पाणिए आउक्काओ अणाभोगेण दिण्णो जड़ परिणओ भुंजइ, नवि परिणमइ जेण कालेण थंडिलं पावइ विगिंचियव्वं, जत्थ हरतणुया पडेजातं कालं पडिच्छित्ता विगिंचिज्जइश तेउक्काओ तहेव आयसमुत्थो आहोएण संजयस्स अगणिक्काएण कजं जायं- अहिडक्को वा डंभिज्जइ फोडिया वा वायगंठी वा अन्त्रवृद्धिा , वसहीए दीहजाईओ पविट्ठो, पोट्टसूलं वा तावेयव्वं, एवमाईहिं आणिए कज्जे कए तत्थेव पडिछुब्भइ,ण देति तो तेहिं कठेहिं जो अगणी तज्जाइओतत्थेव विगिंचिजड़, न होज सोवि न देज वा ताहे तज्जाएण छारेण उच्छाइज्जइ, पच्छा अण्णजाइएणवि, दीवएसु तेल्लं गालिज्जइ वत्ती य तदा भाजनं सिक्ककेन बध्यते, मूले दवरको बध्यते, उत्ष्वष्क्य पानीयमीषदसंप्राप्ते मूलदवरक उत्क्षिप्यते, तदा प्रलोट्यते, नास्ति कूपो दूरे वा स्तेनश्वापदभयं भवेत् / तदा शीतले मधुरवृक्षस्याधस्तात् सप्रतिग्रहं व्युत्सृज्यते, न भवेत्पात्रं तदाऽऽर्द्र पृथ्वीकार्य मार्गयित्वा तेन परिष्ठापयति, असति शुष्कमप्युष्णोदकेनायित्वा पश्चात् परिष्ठाप्यते, निर्व्याघाते कर्दमे खड्डु खनित्वा पत्रप्रणालिकया त्यज्यते, शुद्धिं च कुर्वन्ति, एष विधिः, यत् प्रत्यनीकतयाऽप्कायेन मिश्रयित्वा दत्तं तद्विविच्यते, यदि संयतेन पूर्व गृहीते पानीयेऽप्कायोऽनाभोगेन दत्तो यदि परिणतो भुज्यते, न परिणमति येन कालेन स्थण्डिलं प्राप्यते त्यक्तव्यम्, यत्र हरतनुकाः पतेयुस्तं कालं प्रतीच्छ्य त्यज्यते। तेजस्कायस्तथैवात्मसमुत्थ आभोगेन संयतस्याग्निकायेन कार्यं जातं- अहिदष्टो वा दह्यते स्फोटिका वा वातग्रन्थिर्वा अन्त्रवृद्धिर्वा, वसतौ दीर्घजातीयः प्रविष्टः, उदरशूलं वा तापयितव्यम्, एवमादिभिरानीते कार्ये कृते तत्रैव प्रतिक्षिप्यते, न दद्यात्तदा तैः काष्ठेर्योऽग्निस्तज्जातीयस्तत्रैव त्यज्यते, न भवेत् सोऽपि न दद्याद्वा तदा तज्जातेन क्षारणाच्छाद्यते, पश्चादन्यजातीयेनापि, दीपेभ्यः तैलं गाल्यते वर्तिनिष्पीड्यते -