SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्ति 4.2 भाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1098 // कज्जे सचित्तंपि, कए कज्जे सेसं तत्थेव परिठविज्जइ, न देज ताहे पुच्छिज्जइ-कओ आणीयं?, जइ साहेइ तत्थ परिठवेयत्वं 4. चतुर्थ मध्ययनम् आगरे, न साहेजा न वा जाणेज्जा पच्छा वण्णाईहिं उवलक्खेउं तत्थ परिट्ठवेइ, अणाभोगा कोंकणेसु पाणियं अंबिलं च प्रतिक्रमणं, एगत्थ वेतियाए अच्छइ, अविरइया मग्गिया भणइ- एत्तो गिण्हाहि, तेण अंबिलंति पाणियं गहियं, णाए तत्थेव छुभेजा, अह ण देइ ताहे आगरे, एवं अणाभोगा आयसमुत्थं, परसमुत्थं जाणंती अणुकंपाए देइ, ण एते भगवंतो पाणियस्स रस पारिष्ठापनि कानियुक्तिः। जाणंति हरदोदगं दिज्जा, पडिणीययाए वा देजा, एयाणि से वयाणि भजंतुत्ति, णाए तत्थेव साहरियव्वं, न देज जओ नि०३-४ आणियं तं ठाणं पुच्छिज्जइ, तत्थ नेऊ परिट्ठविज्जइ, न जाणेज्जा वण्णाईहिं लक्खिज्जड़, ताहे णइपाणियं णईए विगिंचेज्जा पारिष्ठापनि कानियुक्तिः एवं तलागपाणियंतलाए अगडवाविसरमाइसु सट्ठाणेसु विगिंचिज्जइ, जइ सुक्कं तडागपाणियं वडपत्तं पिप्पलपत्तं वा अड्ढेऊण प्रतिज्ञादि। सणियं विगिंचइ, जह उज्जरा न जायंति, पत्ताणं असईए भायणस्स कण्णा जाव हेट्ठा सणियं उदयं अल्लियाविजइ ताहे विगिंचिज्जड़, अह कूओदयं ताहे जइ कूवतडा उल्ला तत्थ सणियं निसिरइ, अणुल्लसिओ सुक्कतडा होज्जा उल्लगं च ठाणं नत्थि 8- कृते कार्ये शेषं तत्रैव परिष्ठाप्यते, न दद्यात्तदा पृच्छयते- कुत आनीतं?, यदि कथयेत्तत्र परिष्ठापयितव्यमाकरे, न कथयेन्न वा जानति पश्चाद्वर्णादिभिरुपलक्ष्य तत्र 8 परिष्ठापयति, अनाभोगात् कोडणे पानीयमम्लं चैकत्र वेदिकायां तिष्ठतः, अविरतिका मार्गिता भणति- अतो गृहाण, तेनाम्लमिति पानीयं गृहीतम, ज्ञाते तत्रैव क्षिपेत. अथ न दद्यात्तदाऽऽकरे, एवमनाभोगादात्मसमुत्थम्, परसमुत्थं जानानाऽनुकम्पया दद्यात्- नैते भगवन्तः पानीयस्य रसं जानन्ति हृदोदकं दद्यात्, प्रत्यनीकतया वा दद्यात् एतान्यस्य व्रतानि भञ्जन्त्विति, ज्ञाते तत्रैव संहर्तव्यम्, न दद्याद्यत आनीतं तत्स्थानं पृच्छ्यते तत्र नीत्वा परिष्ठाप्यते, न जानीयाद्वर्णादिभिर्लक्ष्यते तदा नदीपानीयं // 1098 // नद्यां त्यज्यते एवं तटाकपानीयं तटाके अवटवापीसरआदिषु स्वस्थानेषु त्यज्यते, यदि शुष्कं तटाकपानीयं वटपत्रं पिष्पलपत्रं वाऽवष्टम्य शनैस्त्यज्यते यथा प्रवाहा न जायन्ते, पत्राणामसति भाजनस्य कर्णा यावदधस्तात् (पश्चात्) शनैरुदकं श्लिष्यन्ति तदा त्यज्यते, अथ कूपोदकं तदा यदि कूपतट आर्द्रस्तत्र शनैर्निसृज्यते, असिच्यमानः शुष्कतटो भवेत् आई च स्थानं नास्ति
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy