________________ भाष्य श्रीआवश्यक घेप्पइ, आसुकारी वा कजं होजा जो लद्धो सो आणिज्जइ, एवं लोणंपि जाणंतो, अणाभोइएण- तेण लोणं मग्गियं 4. चतुर्थनियुक्तिअचित्तंति काऊणं मीसं सचित्तं वा घेत्तूण आगओ, पच्छा णायं तत्थेव छड्डेयव्वं, खंडे वा मग्गिए एवं खंडंति लोणं दिन्नं, मध्ययनम् प्रतिक्रमणं, श्रीहारि० तंपि तहिं चेव विगिंचियव्वं, ण देज ताहे तं अप्पणा विगिंचियव्वं, एयं आयसमुत्थं दुविहंपि। परसमुत्थं आभोगेण ताव 4.2 वृत्तियुतम् सचित्तदेसमट्टिया लोणं वा कजनिमित्तेण दिण्णं, मग्गिएण अणाभोगेण खंडं मग्गियं लोणं देज तस्सेव दायव्वं, नेच्छेन्ज पारिष्ठापनिभाग-३ कानियुक्तिः। // 1097 // ताहे पुच्छिज्जइ-कओ तुब्भेहिं आणियं?, जत्थ साहइ तत्थ विगिंचिज्जइ, न साहेज न जाणामोत्ति वा भणेज्जा ताहे नि०३-४ उवलक्खेयव्वं वण्णगंधरसफासेहि, तत्थ आगरे परिट्ठविज्जइ, नत्थि आगरो पंतथे वा वसृति विगालो वा जाओ ताहे सुक्कगं पारिष्ठापनि कानियुक्तिः महुरगं कप्परं मग्गिजइ, ण होज्ज कप्परं ताहे वडपत्ते पिप्पलपत्ते वा काऊण परिट्ठविज्जइ१। आउक्काए दुविहं गहणं आयाए प्रतिज्ञादि। णायं अणायं च, एवं परेणविणायं अणायं च, आयाए जाणंतस्स विसकुंभो हणियव्वो विसफोडिया वा सिंचियव्वा विसं वा खइयं मुच्छाए वा पडिओ गिलाणो वा, एवमाइसु (कजेसु) पुव्वमचित्तं पच्छा मीसं अहुणाधोयं तंदुलोदयाइ आउरे - गृह्यते, आशुकारि वा कार्य भवेत् यो लब्धः स आनीयते, एवं लवणमपि जानन् / अनाभोगिकेन- तेन लवणं मार्गितमचित्तमिति कृत्वा मिश्रं सचित्तं वा गृहीत्वाऽऽगतः, पश्चात् ज्ञातं तत्रैव त्यक्तव्यम्, खण्डायां वा मार्गितायामेषा खण्डेति लवर्ण दत्तम्, तदपि तत्रैव त्यक्तव्यम्, न दद्यात्तदाऽऽत्मना त्यक्तव्यम्, एतदात्मसमुत्थं द्विविधमपि। परसमुत्थमाभोगेन तावत् सचित्तदेशा मृत्तिका लवणं वा कार्याय दत्तं मार्गिते अनाभोगेन खण्डायां मार्गितायां लवणं दद्यात् तस्मायेव दातव्यम्, नेच्छेत् . तदा पृच्छयते- कुतस्त्वयाऽऽनीतं?, यतः कथयति तत्र त्यज्यते, न कथयेन्न जानाम इति वा भणेत्तदोपलक्षितव्यं वर्णगन्धरसस्पर्शः, तत्राकरे परिष्ठाप्यते नास्त्याकरः पथि वा वर्तन्ते विकालो वा जातस्तदा शुष्कं मधुरं कपरं मार्यते न भवेत्कपरं तदा वटपत्रे पिष्पलपत्रे वा कृत्वा परिष्ठाप्यते। अप्काये द्विविधं ग्रहणमात्मना ज्ञातमज्ञातं // 1097 // च, एवं परेणापि ज्ञातमज्ञातं च, आत्मना जानानस्य विषकुम्भो हन्तव्यो विषस्फोटिका वा सेक्तव्या विषं वा खादितं मूर्च्छयापि वा पतितो ग्लानो वा, एवमादिषु | (कार्येषु.) पूर्वमचित्तं पश्चान्मिश्रं अधुनाधौतं तन्दुलोदकादि आतुरे कार्ये सचित्तमपि, ,