SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1091 // हिंडता न वि पेच्छह? नवि सुणह किह हु तो बेंति // 2 // बहुं सुणेइ कण्णेहीत्यादि- वसुदेवपुव्वजम्मं आहरणं एसणाए समिईए। मगहा नंदिग्गामो गोयमधिज्जाइचक्कयरो॥१॥ तस्स य धारिणी भज्जा गब्भो तीए कयाइ आहूओ। धिज्जाइ मओ छम्मास गब्भ धिज्जाइणी जाए॥ 2 // माउलसंवडणकम्मकरणवेयारणा य लोएणं / नत्थि तुह एत्थ किंचिवि तो बेती माउलो तं च ॥३॥मा सुण लोयस्स तुमं धूयाओ तिण्णि तेसि जेट्टयरं / दाहामि करे कंमं पकओ पत्तो य वीवाहो॥४॥ सा नेच्छई विसण्णो माउलओ बेइ बिइय दाहामि / सावि य तहेव निच्छइ तइयत्ती निच्छए सावि // 5 // निविण्णनंदिवद्धणआयरियाणं सगासि निक्खंतो। जाओ छट्ठट्ठखमओ गिण्हइ यमभिग्गहमिमं तु ॥६॥बालगिलाणाईयं वेयावच्चंमए उ कायव्वं / तं कुणइ तिव्वसद्धोखायजसो सक्कगुणकित्ती॥७॥असद्दहेण देवस्स आगमो कुणइ दोसमणरूवे। अतिसारगहियमेगो अडविठिओ अइगओ बीओ॥८॥ बेति गिलाणो पडिओ वेयावच्चं तु सद्दहे जो उ। सो उठेऊ खिप्पं सुयं च तं नंदिसेणेणं॥९॥ छट्ठोववासपारणयमाणियं कवल घेत्तुकामेण / तं सुयमेत्तं रहसुट्ठिओ य भण केण कजंति // 10 // - हिण्डमानाः नैव प्रेक्षध्वं? नैव शृणुथ कथं नु? तदा ब्रुवति॥ 2 // बहु शृणोति कर्णाभ्यामित्यादि / वसुदेवपूर्वजन्माहरणं एषणायां समितौ। मगधेषु नन्दीग्रामो गौतमो धिग्जातीयश्चक्रकरः // 1 // तस्य च धारिणीभार्या गर्भस्तस्याः कदाचिज्जातः। धिग्जातीयो मृतः षण्मासगर्भे धिग्जातीया जाते // 2 // मातुलसंवर्धनं कर्मकरणं विचारणा च लोकेन / नास्ति तवात्र किश्चिदपि तदा ब्रवीति मातुलस्तं च / / 3 / / मा शृणु लोकस्य त्वं दुहितरस्तिस्रस्तासां ज्येष्ठतराम् / दास्यामि कुरु कर्म प्रकृतः प्राप्तश्च विवाहः॥ 4 // सा नेच्छति विषण्णो मातुलो ब्रवीति द्वितीयां दास्यामि / सापि च तथैव नेच्छति तृतीयेति नेच्छति सापि // 5 // निर्विण्णो नन्दिवर्धनाचार्याणां सकाशे निष्क्रान्तः। जातः षष्ठाष्टक्षपको गृह्णाति चाभिग्रहमिमं तु // 6 // बालग्लानादीनां वैयावृत्त्यं मया कर्त्तव्यमेव / तत्करोति तीव्रश्रद्धः ख्यातयशाः शक्रगुणकीर्तिः।। 7 / / अश्रद्धानेन देवस्यागमः करोति द्वे श्रमणरूपे। अतिसारगृहीत एकोऽटव्यां स्थितोऽतिगतो द्वितीयः // 8 // ब्रवीति ग्लानः पतितो वैयावृत्त्यं तु श्रद्दधाति यस्तु। स उत्तिष्ठतु क्षिप्रं श्रुतं च तन्नन्दिषेणेन // 9 // षष्ठोपवासपारणकमानीतं कवलान् गृहीतुकामेन / तच्छ्रुतमात्रे रभसोत्थितश्च भण केन कार्यमिति? // 10 // 2 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.1 ध्यानशतकम्। सूत्रम् 20(21) पडि०पंचहिं कामगुणेहिं इर्यासमित्यादि दृष्टान्ताः। // 1091 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy