SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1089 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सूत्रम् अकंमंसे यावि भवइ / एयाओ पंचवीस किरियाओ॥ पडिक्कमामि पंचहिं कामगुणेहि-सद्देणं रूवेणं रसेणं गंधेणं फासेणं / पडिक्कमामिपंचहिं महव्वएहिं,- पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिण्णादाणाओवेरमणं मेहुणाओवेरमणं परिग्गहाओवेरमणं / पडिक्कमामिपंचहिंसमिईहिं- ईरियासमिइए भासासमिइएएसणासमिइए आयाणभंडमत्तनिक्खेवणासमिइए उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमिइए।सूत्रम् 20 / // (21) 20(21) प्रतिक्रमामि पञ्चभिः कामगुणैः, प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतेन योऽतिचारः कृतः, तद्यथा- शब्देनेत्यादि, तत्र पडि०पंचहिं काम्यन्त इति कामाः- शब्दादयस्त एव स्वस्वरूपगुणबन्धहेतुत्वाद्गुणा इति, तथाहि- शब्दाद्यासक्तः कर्मणा बद्ध्यत इति कामगुणेहि इर्यासमित्यादि भावना // प्रतिक्रमामि पञ्चभिर्महाव्रतैः करणभूतैर्योऽतिचारः कृतः, औदयिकभावगमनेन यत्खण्डनं कृतमित्यर्थः, कथं पुनः दृष्टान्ताः। करणता महाव्रतानामतिचारं प्रति?, उच्यते, प्रतिषिद्धकरणादिनैव, किंविशिष्टानि पुनस्तानि?, तत्स्वरूपाभिधित्सयाऽऽहप्राणातिपाताद्विरमणमित्यादीनि क्षुण्णत्वान्न विवियन्ते, प्रतिक्रमामि पञ्चभिः समितिभिः करणभूताभिर्योऽतिचारः कृतः, तद्यथा- ईर्यासमित्या भाषासमित्येत्यादि, तत्र संपूर्वस्य इण् गता वित्यस्य क्तिन्प्रत्ययान्तस्य समितिर्भवति, सम्- एकीभावेनेतिः समितिः,शोभनैकाग्रपरिणामचेष्टेत्यर्थः, ईर्यायां समितिरीर्यासमितिस्तया, ईर्याविषये एकीभावेन चेष्टनमित्यर्थः, तथा 3 च- ईर्यासमिति म रथशकटयानवाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्तव्यमिति, भाषणं भाषा तद्विषया समिति षासमितिस्तया, उक्तं च- भाषासमिति म हितमितासन्दिग्धार्थअकर्मांशश्चापि भवति, एताः पञ्चविंशतिः क्रियाः। // 1089 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy