SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1088 // समग्गमुपादाणंसमुदाणं, समुदाओ अट्ठ कम्माइं, तेसिंजाए उवायाणं कज्जइंसा समुदाणकिरिया, सादुविहा- देसोवघाय- 4. चतुर्थसमुदाणकिरिया सव्वोवघायसमुदाणकिरिया, तत्थ देसोवघाएण समुदाणकिरिया कज्जइ कोइ कस्सइ इंदियेदसोवघायं मध्ययनम् प्रतिक्रमणं, करेड़, सव्वोवघायसमुदाणकिरिया सव्वप्पयारेण इंदियविणासंकरेइ 17, पेज्जवत्तिया पेम्म राग इत्यर्थः, सादुविहा मायानि 4.1 ध्यानस्सिया लोभनिस्सिया य, अहवा तं वयणं उदाहरइ जेण परस्स रागो भवइ 18, दोसवत्तिया अप्रीतिकारिका सा दुविहा- शतकम्। सूत्रम् कोहनिस्सिया य माणनिस्सिया य, कोहनिस्सिया अप्पणा कुप्पइ, परस्स वा कोहमुप्पादेइ, माणणिस्सिया सयं पमज्जइल 19(20) परस्स वा माणमुप्पाएइ, इरियावहिया किरिया दुविहा-कजमाणा वेइज्जमाणा य, सा अप्पमत्तसंजयस्स वीयरायछउमत्थस्स पडिपंचहिं किरियाहिं। केवलिस्स वा आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं निसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तंभासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स निक्खिवमाणस्स वाजाव चक्खुपम्हनिवायमवि सुहमा किरिया इरियावहिया कज्जइ, सा पढमसमए बद्धा बिइयसमए वेइया सा बद्धा पुट्ठा वेइया निजिण्णा सेअकाले समग्रमुपादानं समुदानम्, समुदायोऽष्ट कर्माणि, तेषां ययोपादानं क्रियते सा समुदानक्रिया, सा द्विविधा- देशोपघातसमुदानक्रिया सर्वोपघातसमुदानक्रिया, तत्र देशोपघातेन समुदानक्रिया क्रियते कश्चित् कस्यचिद् इन्द्रियदेशोपघातं करोति, सर्वोपघातसमुदानक्रिया सर्वप्रकारेणेन्द्रियविनाशं करोति, प्रेमप्रत्ययिकी- सा द्विविधामायानिश्रिता लोभनिश्रिता च, अथवा तद्वचनमुदाहरति येन परस्य रागो भवति, द्वेषप्रत्ययिकी, सा द्विविधा-क्रोधनिश्रिता च माननिश्रिता च, क्रोधनिश्रिता आत्मना कुप्यति परस्य वा क्रोधमुत्पादयति, माननिश्रिता स्वयं माद्यति परस्य वा मानमुत्पादयति, ईर्यापथिकी क्रिया द्विविधा- क्रियमाणा च वेद्यमाना च, सा अप्रमत्तसंयतस्य // 1088 // वीतरागच्छद्मस्थस्य केवलिनो वाऽऽयुक्तं गच्छत आयुक्तं तिष्ठत आयुक्तं निषीदत आयुक्तं त्वग्वर्त्तयत आयुक्तं भुञानस्यायुक्तं भाषमाणस्यायुक्तं वस्त्रं पात्रं कम्बलं पादप्रोञ्छनं गृह्णतो निक्षिपतो वा यावच्चक्षुःपक्ष्मनिपातमपि (कुर्वतः) सूक्ष्मा क्रिया ईर्यापथिकी क्रियते, सा प्रथमे समये बद्धा द्वितीयसमये वेदिता सा बद्धा स्पृष्टा वेदिता निर्जीर्णा एष्यत्काले -
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy