________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ ४.१ध्यान // 1087 // य अणाभोगणिक्खेवणा य, अणाभोगो-अन्नाणं आदियणआ-गहणं निक्खिवणं-ठवणं, तंगहणं निक्खिवणं वा अणा 4. चतुर्थभोगेण अपमज्जियाइ गिण्हइ निक्खिवइत्ति वा, अहवा अणाभोगकिरिया दुविहा- आयाणनिक्खिवणाभोगकिरिया या मध्ययनम् प्रतिक्रमणं, उक्कमणअणाभोगकिरिया य, तत्थादाणनिक्खिवणअणाभोगकिरिया रओहरणेण अपमज्जियाइ पत्तचीवराणं आदाणं णिक्खेवं वा करेइ, उक्कमणअणाभोगकिरिया लंघणपवणधावणअसमिक्खगमणागमणाइ 14, अणवकंखवत्तिया किरिया / शतकम्। सूत्रम् दुविहा- इहलोइयअणवकंखवत्तिया य परलोइयअणवकंखवत्तिया य, इहलोयअणवकंखवत्तिया लोयविरुद्धाइंचोरिक्काईणि 19(20) करेइ जेहिं वहबंधणाणि इह चेव पावेइ, परलोयअणवकंखवत्तिया हिंसाईणि कम्माणि करेमाणो परलोयं नावकंखइ 15, पडि०पंचहिं पओयकिरिया तिविहा पण्णत्ता तं०- मणप्पओयकिरिया वइप्पओयकिरिया कायप्पओयकिरिया य, तत्थ मणप्पओय किरियाहिं। किरिया अट्टरुद्दज्झाई इन्द्रियप्रसृतौ अनियमियमण इति, वइप्पओगो- वायाजोगो जो तित्थगरेहिं सावजाई गरहिओ तं सेच्छाए भासइ, कायप्पओयकिरिया कायप्पमत्तस्स गमणागमणकुंचणपसारणाइचेट्ठा कायस्स 16, समुदाणकिरिया अनाभोगनिक्षेपजा च, अनाभोगोऽज्ञानं आदानं ग्रहणं निक्षेपणं स्थापनम्, तद् ग्रहणं स्थापनं वाऽनाभोगेनाप्रमार्जितादि गृह्णाति निक्षिपति वा, अथवा अनाभोगक्रिया द्विविधा- आदाननिक्षेपानाभोगक्रिया च उत्क्रमणानाभोगक्रिया च, तत्रादाननिक्षेपानाभोगक्रिया रजोहरणेनाप्रमाय॑ पात्रचीवरादीनामादानं निक्षेपं वा करोति, उत्क्रमणानाभोगक्रिया लङ्गनप्लवनधावनासमीक्ष्यगमनागमनादि, अनवकाशाप्रत्ययिकी क्रिया द्विविधा- ऐहलौकिकानवकाङ्गाप्रत्ययिकी च पारलौकिका-8 नवकाङ्गाप्रत्ययिकी च, ऐहलौकिकानवकालाप्रत्ययिकी लोकविरुद्धानि चौर्यादीनि करोति यैर्वधबन्धनानि इहैव प्राप्नोति. परलोकानवकाहाप्रत्ययिकी हिंसादीनि: कर्माणि कुर्वन् परलोकं नावकालते, प्रयोगक्रिया त्रिविधा प्रज्ञप्ता, तद्यथा- मनःप्रयोगक्रिया वाक्प्रयोगक्रिया कायप्रयोगक्रिया च, तत्र मनःप्रयोगक्रिया आर्त्तरौद्रध्यायीन्द्रियप्रसुतौ अनियमितमना इति, वाक्प्रयोगः- वाग्योगः यस्तीर्थकरैः सावधादिर्गर्हितस्तं स्वेच्छया भाषते, कायप्रयोगक्रिया कायेन प्रमत्तस्य गमनागमनाकुश्चनप्रसारणादिः चेष्टा कायस्य, समुदानक्रिया--