________________ 4. चतुर्थमध्ययनम् | प्रतिक्रमणं, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1086 // शतकम्। सूत्रम् 19(20) पडि०पंचहिं किरियाहिं। 8, नेसत्थिया किरिया दुविहा- जीवनेसत्थिया अजीवनेसत्थिया य, जीवनेसत्थिया रायाइसंदेसाउ जहा उदगस्स जंतादीहिं, अजीवनेसत्थिया जहा पहाणकंडाईण गोफणधणुहमाइहिं निसिरइ, अहवा नेसत्थिया जीवे जीवं निसिरइ पुत्तं सीसं वा, अजीवे सूत्रव्यपेतं निसिरह वस्त्रं पात्रंवा, सृज विसर्ग इति 10, साहत्थिया किरिया दुविहा- जीवसाहत्थिया अजीवसाहत्थिया य, जीवसाहत्थिया जंजीवेण जीवं मारेइ, अजीवसाहत्थिया जहा- असिमाईहिं, अहवा जीवसाहत्थिया जंजीवं सहत्थेण तालेइ, अजीवसाहत्थिया अजीवं सहत्थेण तालेइ वत्थं पत्तं वा 11, आणमणिया किरिया दुविहा- जीवआणमणिया अजीवआणमणिया य, जीवाणमणी जीवं आज्ञापयति परेण, अजीवंवा आणवावेइ 12, वेयारणिया दुविहा-जीववेयारणिया य अजीववेयारणिया य, जीववेयारणिया जीवं विदारेइ, स्फोटयतीत्यर्थः, एवमजीवमपि, अहवा जीवमजीवं वा आभासिएसु विक्केमाणो दो भासिउ वा विदारेइ परियच्छावेइत्ति भणियं होइ, अहवा जीवं वियारेइ असंतगुणेहिं एरिसो तारिसो तुमंति, अजीवंवा वेतारणबुद्धीए भणए- एरिसं एयंति 13, अणाभोगवत्तिया किरिया दुविहा- अणाभोगआदियणा नैःशस्त्रिकी क्रिया द्विविधा- जीवनैःशस्त्रिकी अजीवनैःशस्त्रिकी च, जीवनैःशस्त्रिकी यथा राजादिसंदेशात् यथा यन्त्रादिभिरुदकस्य, अजीवनैःशस्त्रिकी यथा पाषाणकाण्डादीनि गोफण धनुरादिभिर्निसृज्यन्ते, अथवा नैःशस्त्रिकी जीवे जीवं निसृजति पुत्रं शिष्यं वा, अजीवे निसृजति, स्वाहस्तिकी क्रिया द्विविधा- जीवस्वाहस्तिकी अजीवस्वाहस्तिकी च जीवस्वाहस्तिकी यजीवेन जीवं मारयति, अजीवस्वाहस्तिकी यथाऽस्यादिभिः, अथवा जीवस्वाहस्तिकी यज्जीव स्वहस्तेन ताडयति, अजीवस्वाहस्तिकी अजीवं स्वहस्तेन ताडयति वस्त्रं पात्रं वा, आज्ञापनी क्रिया द्विविधा- जीवाज्ञापनिकी अजीवाज्ञापनिकी च, जीवाज्ञापनी जीवमाज्ञापयति परेण अजीवं वाऽऽज्ञापयति, विक्रीणानो द्विविधा, जीवविदारणिकी च अजीवविदारणिकी च, जीवविदारणिकी जीवं विदारयति, एवमजीवमपि, अथवा जीवमजीवं वा अभाषिकेषु विक्रीणानो द्वैभाषिको वा विदारयति, प्रपञ्चं विधत्ते इति भणितं भवति, अथवा जीवं विचारयति असद्भिर्गुणैरीटशस्तादृशस्त्वमिति, अजीवं वा विप्रतारणबुद्ध्या भणति- ईदृशमेतदिति, अनाभोगप्रत्ययिकी क्रिया द्विविधा- अनाभोगादानजा // 1086 //