________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1085 // सूत्रम् जीवपुट्ठिया अजीवपुट्ठिया य, जीवपुट्ठिया जा जीवाहियारं पुच्चइ रागेण वा दोसेण वा, अजीवाहिगारंवा, अहवा पुट्टियत्ति 4. चतुर्थफरिसणकिरिया, तत्थ जीवफरिसणकिरिया इत्थी पुरिसं नपुंसगंवा स्पृशति, संघट्टेइत्ति भणियं होइ, अजीवेसु सुहनिमित्तं मध्ययनम् प्रतिक्रमणं, मियलोमाइ वत्थजायं मोत्तिगादि वा रयणजायं स्पृशति 7, पाडुच्चिया किरिया दुविहा- जीवपाडुच्चिया अजीवपाडुच्चिया। |४.१ध्यानय, जीवं पडुच्च जो बंधो साजीवपाडुच्चिया, जो पुण अजीवंपडुच्च रागदोसुब्भवो सा अजीवपाडुच्चिया 8, सामंतोवणिवाइया शतकम्। समन्तादनुपततीति सामंतोवणिवाइया सा दुविहा-जीवसामंतोवणिवाइयाय अजीवसामंतोवणिवाइया य, जीवसामंतोवणि 19(20) वाइया जहा- एगस्स संडोतं जणो जहा जहा पलोएइ पसंसद य तहा तहा सो हरिसं गच्छइ, अजीवेवि रहकम्माई, अहवा पडि०पंचहिं सामंतोवणिवाइया दुविहादेससामंतोवणिवाइया यसव्वसामंतोवणिवाइया य, देससामंतोवणिवाइया प्रेक्षकान् प्रति यत्रैक किरियाहिं। देशेनाऽऽगमो भवत्यसंयतानांसा देससामंतोवणिवाइया, सव्वसामंतोवणिवाइया य यत्र सर्वतः समन्तात् प्रेक्षकाणामागमो भवति सासव्वसामंतोवणिवाइया, अहवासमन्तादनुपतन्ति प्रमत्तसंजयाणं अन्नपाणंप्रति अवंगुरितेसंपातिमासत्ता विणस्संति - जीवप्राश्निकी अजीवप्राश्निकी च, जीवप्राश्निकी या जीवाधिकारं पृच्छति रागेण वा द्वेषेण वा, अजीवाधिकारं वा, अथवा स्पृष्टिजेति स्पर्शनक्रिया, तत्र जीवस्पर्शनक्रिया स्त्रियं पुरुषं नपुंसकं संघट्टयतीति भणितं भवति, अजीवेषु सुखनिमित्तं मृगलोमादि वस्त्रजातं मौक्तिकादि वा रत्नजातम्, प्रातीत्यिकी क्रिया द्विविधाजीवनातीत्यिकी अजीवप्रातीत्यिकी च, जीवं प्रतीत्य यो बन्धः सा जीवप्रातीत्यिकी, यः पुनरजीवं प्रतीत्य रागद्वेषोद्भवः साऽजीवप्रातीत्यिकी, सामन्तोपनिपातिकी-8 सामन्तोपनिपातिकी सा द्विविधा- जीवसामन्तोपनिपातिकी चाजीवसामन्तोपनिपातिकी च, जीवसामन्तोपनिपातिकी यथा एकस्य षण्डस्तं जनो यथा यथा प्रलोकते है प्रशंसति च तथा तथा स हर्षं गच्छति, अजीवानपि रथकर्मादीनि, अथवा सामन्तोपनिपातिकी द्विविधा- देशसामन्तोपनिपातिकी च सर्वसामन्तोपनिपातिकी च, देशसामन्तोपनिपातिकी- सा देशसामन्तोपनिपातिकी, सर्वसामन्तोपनिपातिकी च- सा सर्वसामन्तोपनिपातिकी, अथवा प्रमत्तसंयतानामन्नपानं प्रति अनाच्छादिते संपातिमाः सत्त्वा विनश्यन्ति, - // 1085 //