SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ ४.१ध्यान // 1084 // आयरति जेण परोवंचिज्जइ कूडलेहकरणाईहिं 3, मिच्छादसणवत्तिया किरिया दुविहा-अणभिग्गहियमिच्छादसणवत्तिया 4. चतुर्थय अभिग्गहियमिच्छादसणवत्तिया य, अणभिग्गहियमिच्छादसणवत्तिया असंणीण संणीणविजेहिंन किंची कुतित्थियमयं मध्ययनम् प्रतिक्रमणं, पडिवण्णं, अभिग्गहियमिच्छादसणवत्तिया किरिया दुविहा- हीणाइरित्तदंसणे य तव्वइरित्तदंसणे य, हीणा जहा- अंगुट्ठपव्वमेत्तो अप्पा जवमेत्तो सामागतंदुलमेत्तो वालग्गमेत्तो परमाणुमेत्तो हृदये जाज्वल्यमानस्तिष्ठति भ्रूललाटमध्ये वा, इत्येव- शतकम्। सूत्रम् मादि, अहिगा जहा-पंचधणुसइगो अप्पा सव्वगओ अकत्ता अचेयणो इत्येवमादि, एवं हीणाइरित्तदंसणं, तव्वइरित्तदंसणं 19(20) नास्त्येवाऽऽत्माऽऽत्मीयो वा भावः नास्त्ययं लोकः न परलोकः असत्स्वभावाः सर्वभावा इत्येवमादि, अपच्चक्खाणकिरिया | पडि०पंचहिं किरियाहिं। अविरतानामेव, तेषां न किञ्चिद् विरतिर (तम)स्ति, सादुविहा जीवअपच्चक्खाणकिरिया अजीवऽपच्चक्खाणकिरिया य, न केसुइ जीवेसु अजीवेसु य वा विरती अथित्ति 5, दिट्ठिया किरिया दुविहा, तंजहा- जीवदिट्ठिया य अजीवदिट्ठीया य, जीवदिट्ठीया आसाईणं चक्खुदसणवत्तियाए गच्छइ, अजीवदिट्ठिया चित्तकम्माईणं 6, पुट्ठिया किरिया दुविहा पण्णत्ता चरति येन परो वश्यते कूटलेखकरणादिभिः, मिथ्यादर्शनप्रत्ययिकी क्रिया द्विविधा- अनभिगृहीतमिथ्यादर्शनप्रत्ययिकी च अभिगृहीतमिथ्यादर्शनप्रत्ययिकी च, अनभिगृहीतमिथ्यादर्शनप्रत्ययिकी असंज्ञिनां संज्ञिनामपि यैर्न किञ्चित् कुतीर्थिकमतं प्रतिपन्नम्, अभिगृहीतमिथ्यादर्शनप्रत्ययिकी क्रिया द्विविधा- हीनातिरिक्तदर्शने च तद्व्यतिरिक्तदर्शने च, हीना यथा अङ्गष्ठपर्वमात्र आत्मा यवमात्रः श्यामाकतन्दुलमात्रो वालाग्रमात्रः परमाणुमात्रः / अधिका यथा पञ्चधनुःशतिक आत्मा सर्वगतोऽकर्ता8 अचेतनः एवं हीनातिरिक्तदर्शनम्, तद्व्यतिरिक्तदर्शनं- अप्रत्याख्यानक्रिया- सा द्विविधा जीवाप्रत्याख्यानक्रिया अजीवाप्रत्याख्यानक्रिया च, न केषुचिज्जीवेषु अजीवेषु 8 च वा विरतिरस्तीति, दृष्टिजा क्रिया द्विविधा, तद्यथा- जीवदृष्टिजा च अजीवदृष्टिजा च, जीवदृष्टिजा अश्वादीनां चक्षुर्दर्शनप्रत्ययाय गच्छति, अजीवदृष्टिजा चित्रकर्मादीनाम्, प्राश्निकी, पृष्टिजा क्रिया द्विविधा प्रज्ञप्ता-2 // 1084 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy