SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1080 // नियमेनेति गाथार्थः / / 99 // किंच जह रोगासयसमणं विसोसणविरेयणोसहविहीहिं / तह कम्मामयसमणं झाणाणसणाइजोगेहिं / सू० गा० 100 // यथा रोगाशयशमनं रोगनिदानचिकित्सा विशोषणविरेचनौषधविधिभिः अभोजनविरेकौषधप्रकारैः, तथा कर्मामयशमन कर्मरोगचिकित्सा ध्यानानशनादिभिर्योगैः, आदिशब्दाध्यानवृद्धिकारकशेषतपोभेदग्रहणमिति गाथार्थः॥१००॥ किंच - जह चिरसंचियमिंधणमनलोपवणसहिओ दुयं दहइ / तह कम्मेंधणममियंखणेण झाणाणलोडहइ॥सू० गा० 101 // यथा चिरसञ्चितं प्रभूतकालसञ्चितं इन्धनं काष्ठादि अनलः अग्निः पवनसहितः वायुसमन्वितः द्रुतं शीघ्रं च दहति भस्मीकरोति, तथा दुःखतापहेतुत्वात् कमैवेन्धनं कर्मेन्धनं अमितं अनेकभवोपात्तमनन्तं क्षणेन समयेन ध्यानमनल इव ध्यानानलः असौदहति भस्मीकरोतीति गाथार्थः // 101 // जह वा घणसंघाया खणेण पवणाहया विलिजंति ।झाणपवणावहूया तह कम्मघणा विलिजंति // सू० गा० 102 // / यथा वा घनसङ्घाताः मेघौघाः क्षणेन पवनाहताः वायुप्रेरिता विलय- विनाशं यान्ति- गच्छन्ति, ध्यानपवनावधूता ध्यानवायुविक्षिप्ताः तथा कर्मैव जीवस्वभावावरणाद्घनाः 2, उक्तं च- स्थितःशीतांशुवज्जीवः, प्रकृत्या भावशुद्धया। चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवद्॥१॥इत्यादि, विलीयन्ते विनाशमुपयान्तीति गाथार्थः॥१०२॥किंचेदमन्यद्?, इहलोकप्रतीतमेव ध्यानफलमिति दर्शयति नकसायसमुत्थेहियवाहिज्जइ माणसेहिं दुक्खेहि। ईसाविसायसोगाइएहिं झाणोवगयचित्तो॥सू० गा० 103 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.1 ध्यानशतकम्। सू०गा० 100-103 धर्मशुक्लफलानि उपसंहारश्च। // 1080 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy