SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.1 ध्यानशतकम्। सू०गा० 87-90 शुक्लस्यक्षान्ताधालम्बनानि। // 1077 // सुक्कज्झाणसुभावियचित्तो चिंतेइ झाणविरमेऽवि। णिययमणुप्पेहाओ चत्तारि चरित्तसंपन्नो॥सू० गा०८७॥ शुक्लध्यानसुभावितचित्तश्चिन्तयति ध्यानविरमेऽपि नियतमनुप्रेक्षाश्चतम्रश्चारित्रसम्पन्नः, तत्परिणामरहितस्य तदभावादिति गाथार्थः॥ 87 // ताश्चैताः आसवदारावाए तह संसारासुहाणुभावंच / भवसंताणमणन्तं वत्थूणं विपरिणामंच॥सू० गा०८८॥ 0 आश्रवद्वाराणि-मिथ्यात्वादीनि तदपायान्-दुःखलक्षणान्, संसारानुभावंच, धी संसारों' इत्यादि, भवसन्तानमनन्तंभाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामं च सचेतनाचेतनानां 'सव्वट्ठाणाणि असासयाणी'त्यादि, एताश्चतम्रोऽप्यपायाशुभानन्तविपरिणामानुप्रेक्षा आद्यद्वयभेदसङ्गता एव द्रष्टव्या इति गाथार्थः॥ 88 // उक्तमनुप्रेक्षाद्वारम्, इदानीं लेश्याद्वाराभिधित्सयाऽऽह सुक्काए लेसाए दो ततियं परमसुक्कलेस्साए / थिरयाजियसेलेसिं लेसाईयं परमसुक्कं / सू० गा० 89 // सामान्येन शुक्लायां लेश्यायां द्वे आद्ये उक्तलक्षणे तृतीयं उक्तलक्षणमेव, परमशुक्ललेश्यायां स्थिरताजितशैलेशं मेरोरपि निष्प्रकम्पतरमित्यर्थः, लेश्यातीतं परमशुक्लं चतुर्थमिति गातार्थः॥८९॥उक्तं लेश्याद्वारम्, अधुना लिङ्गद्वारं विवरीषुस्तेषांक नामप्रमाणस्वरूपगुणभावनार्थमाह___ अवहासंमोहविवेगविउसग्गा तस्स होंति लिंगाई। लिंगिज्जइ जेहिं मुणी सुक्कज्झाणोवगयचित्तो॥सू० गा०९०॥ अवधासम्मोहविवेकव्युत्सर्गाः तस्स शुक्लध्यानस्य भवन्ति लिङ्गानि, लिङ्ग्यते गम्यते यैर्मुनिः शुक्लध्यानोपगतचित्त इति / गाथाक्षरार्थः॥९०॥ अधुना भावार्थमाह // 1077 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy