SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1073 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सू०गा०७७ शुक्लस्यक्षान्ताद्यालम्बनानि। हस्सक्खराइ मज्झेण जेण कालेण पंच भण्णंति। अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं॥१०॥ तणुरोहारंभाओ झायइ सुहुमकिरियाणियहि सो। वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि॥११॥ तयसंखेज्जगुणाए गुणसेढीऍ रइयं पुरा कंमं / समए २खवयं कमसो सेलेसिकालेणं ॥१२॥सव्वं खवेइ तं पुण निल्लेवं किंचि दुचरिमे समए। किंचिच्च होंति चरमे सेलेसीए तयं वोच्छं // 13 // मणुयगइजाइतसबादरं च पज्जत्तसुभगमाएजं / अन्नयरवेयणिज्जं नराउमुच्चं जसो नामं // 14 // संभवओ जिणणामं नराणुपुव्वीय चरिमसमयंमि।सेसा जिणसंताओ दुचरिमसमयंमि निट्ठति ॥१५॥ओरालियाहिं सव्वाहिं चयइ विप्पजहणाहिं जं भणियं। निस्सेस तहान जहा देसच्चाएण सो पुव्वं // 16 // तस्सोदइयाभावा भव्वत्तं च विणियत्तए समयं / सम्मत्तणाणदंसणसुहसिद्धत्ताणि मोत्तूणं // 17 // उजुसेढिं पडिवन्नो समयपएसंतरं अफुसमाणो / एगसमएण सिज्झइ अह सागारोवउत्तो सो॥१८॥' अलमतिप्रसङ्गेनेति गाथार्थः / / 76 / उक्तं क्रमद्वारम्, इदानीं ध्यातव्यद्वारं विवृण्वन्नाह उप्पायट्ठिइभंगाइपज्जयाणंजमेगवत्थुमि। नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं॥सू० गा०७७॥ / उत्पादस्थितिभङ्गादिपर्यायाणां उत्पादादयः प्रतीताः, आदिशब्दान्मूर्तामूर्तग्रहः, अमीषांपर्यायाणां यदेकस्मिन् द्रव्ये-अण्वा हस्वाक्षराणि मध्येन येन कालेन पञ्च भण्यन्ते। तिष्ठति शैलेशीगतस्तावन्मात्र ततः कालम् // 10 // तनुरोधारम्भात् ध्यायति सूक्ष्मक्रियानिवृत्तिं सः। व्युच्छिन्न& क्रियमप्रतिपाति शैलेशीकाले॥ 11 // तदसंख्यगुणया गुणश्रेण्या रचितं पुरा कर्म। समये 2 क्षपयन् क्रमशः शैलेशीकालेन // 12 // सर्व क्षपयति तत् पुनर्निर्लेप किञ्चिविचरमे समये। किश्चिच भवति चरमे शैलेश्यास्तद्वक्ष्ये // 13 / / मनुजगतिजाती त्रसं बादरं च पर्याप्तसुभगादेयं च अन्यतरवेदनीयं नरायुरुचैर्गोत्रं यशोनाम // 14 // संभवतो जिननाम नरानुपूर्वीच चरमसमये। शेषा जिनसत्काः द्विचरमसमये निस्तिष्ठन्ति ॥१५॥औदारिकाभिः सर्वाभिस्त्यजति विप्रजहणाभिः यद्धणितम्। निःशेषत्यागेन तथा न यथा देशत्यागेन स पूर्वम् // 16 // तस्यौदयिकाभावात् भव्यत्वं च विनिवर्त्तते समकम् / सम्यक्त्वज्ञानदर्शनसिद्धत्वानि मुक्त्वा // 17 // ऋजुश्रेणिं प्रतिपन्नः समयप्रदेशान्तरमस्पृशन् / एकसमयेन सिध्यति अथ सागारोपयुक्तः सः // 18 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy