________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1072 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.1 ध्यानशतकम्। सूगा०७६ शुक्लस्यक्षान्ताधालम्बनानि। वैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसाचिव्याज्जीवव्या पारो मनोयोग इति, स चामीषां निरोधं कुर्वन् कालतोऽन्तर्मु-N हूर्तभाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्धाततो निसर्गेण वा समस्थितिषु सत्स्वेतस्मिन् काले करोति, परिमाणतोऽपि पज्जत्तमित्तसन्निस्स जत्तियाईजहण्णजोगिस्स।होति मणोदव्वाइंतव्वावारो य जम्मत्तो॥१॥ तदसङ्खगुणविहीणे समए 2 निरुंभमाणो सो।मणसोसव्वनिरोहं कुणइ असंखेजसमएहिं॥२॥पज्जत्तमित्तबिंदियजहण्णवइजोगपज्जया जेउ। तदसंखगुणविहीणे समए 2 निरंभंतो॥३॥सव्ववइजोगरोह संखाईएहिं कुणइ समएहिं / तत्तोय सुहमपणगस्स पढमसमओववन्नस्स ॥४॥जो किर जहण्णजोओ तदसंखेजगुणहीणमेक्वेक्के / समए निरुंभमाणो देहतिभागं च मुचंतो॥५॥ रुंभइ स कायजोगं संखाईएहिं चेव समएहिं। तो कयजोगनिरोहो सेलेसीभावणामेइ॥६॥सेलेसो किर मेरू सेलेसो होइ जा तहाऽचलया। होउंच असेलेसो सेलेसी होइ थिरयाए॥७॥ अहवा सेलुव्व इसी सेलेसी होइ सो उ थिरयाए। सेव अलेसी होई सेलेसीहोअलोवाओ॥८॥सीलंवसमाहाणं निच्छयओसव्वसंवरोसोय। तस्सेसोसीलेसोसीलेसी होइ तयवत्थो॥९॥ पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः। भवन्ति मनोद्रव्याणि तद्व्यापारश्च यन्मात्रः॥१॥ तदसंख्यगुणविहीनान् समये 2 निरुन्धन् सः। मनसः सर्वनिरोध करोत्यसंख्येयसमयैः / / 2 // पर्याप्तमात्रद्वीन्द्रियस्य जघन्यवचोयोगिनः पर्याया ये तु। तदसंख्यगुणविहीनान् समये 2 निरुन्धन् // 3 // सर्ववचोयोगरोधं संख्यातीतैः करोति समयैः। ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य // 4 // यः किल जघन्यो योगस्तदसंख्येयगुणहीनमेकैकस्मिन् / समये 2 निरुन्धन् देहविभागं च मुञ्चन् // 5 // रुणद्धि स काययोगं संख्यातीतैरेव समयैः / ततः कृतयोगनिरोधः शैलेशीभावनामेति // 6 // शैलेशः किल मेरुः शैलेशी भवति या तथाऽचलता। भूत्वा चाशैलेशः शैलेशीभवति स्थिरतया।। 7 // अथवा शैल इवर्षिः शैलर्षीभवति स एव स्थिरतया। सैवालेश्यीभवति सैलेशीभवत्यलोपात् // 8 // शीलं वा समाधानं निश्चयतः सर्वसंवरः स च / तस्येशः शीलेशः शैलेशीभवति तदवस्थः / / 9 // // 1072 //