________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1065 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सू०गा० 60-61 धर्मध्यानस्य भावनादेशकालादि। इहाऽऽश्रवनिरोधः संवरस्तेन कृतं निश्छिद्रं- स्थगितरन्ध्रमित्यर्थः, अनशनादिलक्षणं तपस्तदेवेष्टपुरं प्रति प्रेरकत्वात् पवन इव तपःपवनस्तेनाऽऽविद्धस्य-प्रेरितस्य जवनतर:- शीघ्रतरो वेगः-रयो यस्य स तथाविधस्तम्, तथा विरागस्य भावो वैराग्यम्, तदेवेष्टपुरप्रापकत्वान्मार्ग इव वैराग्यमार्गस्तस्मिन् पतितः- गतस्तम्, तथा विस्रोतसिका- अपध्यानानि एता एवेष्टपुरप्राप्तिविघ्नहेतुत्वाद्वीचय इव विस्रोतसिकावीचयः ताभिर्निक्षोभ्यः- निष्प्रकम्पस्तमिति गाथार्थः॥५९॥ एवम्भूतं पोतं किं? आरोढुं मुणिवणिया महग्घसीलंगरयणपडिपुन्नं / जहतं निव्वाणपुरं सिग्घमविग्घेण पावंति ॥सू० गा०६०॥ आरोढुंइत्यारुह्य, के?- मुनिवणिजः मन्यन्ते जगतस्त्रिकालावस्थामिति मुनयः, त एवातिनिपुणमायव्ययपूर्वकं प्रवृत्तेर्वणिजब इव मुनिवणिजः, पोत एव विशेष्यते- महा_णि शीलाङ्गानि-पृथिवीकायसंरम्भपरित्यागादीनि वक्ष्यमाणलक्षणानि तान्येवैकान्तिकात्यन्तिकसुखहेतुत्वाद्रलानि 2 तैः परिपूर्णः- भृतस्तम्, येन प्रकारेण यथा तत् प्रक्रान्तं निर्वाणपुरं सिद्धिपत्तनं परिनिर्वाणपुरं वेति पाठान्तरं शीघ्रं आशु स्वल्पेन कालेनेत्यर्थः, अविघ्नेन अन्तरायमन्तरेण प्राप्नुवन्ति आसादयन्ति, तथा विचिन्तयेदिति वर्तत इत्ययं गाथार्थः॥६०॥ तत्थ य तिरयणविणिओगमइयमेगंतियं निराबाहं / साभावियं निरुवमंजह सोक्खं अक्खयमुवेंति ॥सू० गा०६१॥ तत्र च परिनिर्वाणपुरे त्रिरत्नविनियोगात्मक मिति त्रीणि रत्नानि- ज्ञानादीनि विनियोगश्चैषां क्रियाकरणम्, ततः प्रसूतेस्तदात्मकमुच्यते,तथा एकान्तिकं इत्येकान्तभावि निराबाधं इत्याबाधारहितम्, स्वाभाविकं न कृत्रिमं निरुपमं उपमातीतमिति, उक्तं च-नवि अत्थि माणुसाणं तंसोक्खमित्यादि यथा येन प्रकारेण सौख्यं प्रतीतं अक्षयं अपर्यवसानं उपयान्ति सामीप्येन प्राप्नुवन्ति, O नैवास्ति मनुष्याणां तत्सौख्यम् / // 1065 //