SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1058 // मिच्छत्तमोहियमई जीवो इहलोग एव दुक्खाई। निरओवमाई पावो पावइ पसमाइगुणहीणो॥१॥तथा-अज्ञानंखलु कष्ट क्रोधादिभ्योऽपि 4. चतुर्थसर्वपापेभ्यः / अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः॥१॥तथा- जीवा पाविंति इह पाणवहादविरईए पावाए। नियसुयघायणमाईल मध्ययनम् | प्रतिक्रमणं, दोसे जणगरहिए पावा॥१॥ परलोगंमिवि एवं आसवकिरियाहि अज्जिए कम्मे। जीवाण चिरमवाया निरयाइगई भमंताणं // 2 // ४.१ध्यानइत्यादि, आदिशब्दः स्वगतानेकभेदख्यापकः, प्रकृतिस्थित्यनुभावप्रदेशबन्धभेदग्राहक इत्यन्ये, क्रियास्तु कायिक्यादिभेदाः शतकम्। | सूगा०५१ पञ्च, एताः पुनरुत्तरत्र न्यक्षेण वक्ष्यामः, विपाकः पुनः- कि रियासु वट्टमाणा काइगमाईसु दुखिया जीवा। इह चेव य परलोए धर्मध्यानस्य संसारपवङ्मया भणिया // 1 // ततश्चैवं रागादिक्रियासु वर्तमानानामपायान् ध्यायेत्, किंविशिष्टः सन्नित्याह- वर्त्यपरिवर्जी तत्र। भावनादेशवर्जनीयं वयं- अकृत्यं परिगृह्यते तत्परिवर्जी- अप्रमत्त इति गाथार्थः // 50 // उक्तः खलु द्वितीयो ध्यातव्यभेदः, अधुना कालादि। तृतीय उच्यते, तत्र पयइठिइपएसाणुभावभिन्नं सुहासुहविहत्तं / जोगाणुभावजणियं कम्मविवागं विचिंतेजा ।।सू० गा०५१॥ प्रकृतिस्थितिप्रदेशानुभावभिन्नं शुभाशुभविभक्त मिति अत्र प्रकृतिशब्देनाष्टौ कर्मप्रकृतयोऽभिधीयन्ते ज्ञानावरणीयादिभेदा इति, प्रकृतिरंशो भेद इति पर्यायाः, स्थिति:- तासामेवावस्थानं जघन्यादिभेदभिन्नम्, प्रदेशशब्देन जीवप्रदेशकर्मपुद्गलसम्बन्धोऽभिधीयते, अनुभावशब्देन तु विपाकः, एते च प्रकृत्यादयः शुभाशुभभेदभिन्ना भवन्ति, ततश्चैतदुक्तं भवति 0 मिथ्यात्वमोहितमतिर्जीव इहलोक एव दुःखानि / निरयोपमाणि पापः प्राप्नोति प्रशमादिगुणहीनः॥ 1 // 0जीवाः प्राप्नुवन्तीह प्राणवधाद्यविरतेः पापिकायाः। // 1058 // निजसुतघातादिदोषान् जनगर्हितान् पापाः॥१॥ परलोकेऽप्येवमाश्रवक्रियाभिरर्जिते कर्मणि। जीवानां चिरमपाया निरयादिगतिषु भ्रमताम्॥२॥ 0 क्रियासु वर्तमानाः कायिक्यादिषु दुःखिता जीवाः। इहैव परलोके च संसारप्रवर्धका भणिताः॥ 4 // 8
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy