________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1057 // अनुपकृते- परैरवर्तिते सति परानुग्रहपरायणा- धर्मोपदेशादिना परानुग्रहोद्युक्ता इति समासः, यद् यस्मात् कारणात्, 4. चतुर्थके?- जिनाः प्राग्निरूपितशब्दार्थाः, त एव विशेष्यन्ते- जगत्प्रवराः चराचरश्रेष्ठा इत्यर्थ, एवंविधा अपिकदाचिद्ागादिभावा | मध्ययनम् प्रतिक्रमणं, द्वितथवादिनो भवन्त्यत आह-जिता-निरस्ता रागद्वेषमोहा यैस्ते तथाविधाः, तत्राभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो ४.१ध्यानद्वेषः अज्ञानलक्षणश्च मोहः, चशब्द एतदभावगुणसमुच्चयार्थः, नान्यथावादिनः तेने ति तेन कारणेन ते नान्यथावादिन इति, शतकम्। सू०गा०५१ उक्तं च - रागाद्वा द्वेषाद्वे त्यादि गाथार्थः // 49 / उक्तस्तावद्ध्यातव्यप्रथमो भेदः, अधुना द्वितीय उच्यते धर्मध्यानस्य रागद्दोसकसायासवादिकिरियासु वट्टमाणाणं / इहपरलोयावाओझाइज्जा वजपरिवजी॥सू० गा०५०॥ भावनादेश कालादि। रागद्वेषकषायाश्रवादिक्रियासु प्रवर्तमानानामिहपरलोकापायान् ध्यायेत्, यथा रागादिक्रिया ऐहिकामुष्मिकविरोधिनी, उक्तं चरागःसम्पद्यमानोऽपि, दुःखदो दुष्टगोचरः / महाव्याध्यभिभूतस्य, कुपथ्यान्नाभिलाषवत् ॥१॥तथा- द्वेषः सम्पद्यमानोऽपि, तापयत्येवल देहिनम् / कोटरस्थो ज्वलन्नाशु, दावानल इव द्रुमम् ॥२॥तथा-दृष्ट्यादिभेदभिन्नस्य, रागस्यामुष्मिकं फलम् / दीर्घः संसार एवोक्तः, सर्वज्ञैः सर्वदर्शिभिः॥३॥ इत्यादि, तथा-दोसानलसंसत्तो इह लोए चेव दुक्खिओ जीवो। परलोगमि य पावो पावइ निरयानलं तत्तो॥१॥ इत्यादि, तथा कषायाः- क्रोधादयः, तदपायाः पुनः- कोहो य माणो य अणिग्गहीया, माया य लोहो य पवड्माणा। चत्तारि एए कसिणो कसाया, सिंचंति मूलाई पुणब्भवस्स॥१॥ तथाऽऽश्रवाः- कर्मबन्धहेतवो मिथ्यात्वादयः, तदपायः पुनः द्वेषानलसंतप्त इहलोक एव दुःखितो जीवः / परलोके च पापः प्राप्नोति निरयानलं ततः॥१॥0 क्रोधश्च मानश्वानिगृहीतौ माया च लोभश्च प्रवर्धमानौ / चत्वार // 1057 / / एते कृत्स्नाः कषायाः सिचन्ति मूलानि पुनर्भवस्य // 1 // कोहो पीई पणासेइ माणो विणयणासणो / माया मित्ताणि नासेइ लोहो सव्वविणासणो॥१॥ (प्रत्यन्तरेऽधिकं प्राक्)।