SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1059 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सू०गा०५१ धर्मध्यानस्य भावनादेशकालादि। प्रकृत्यादिभेदभिन्नं शुभाशुभविभक्तं योगानुभावजनितं मनोयोगादिगुणप्रभवं कर्मविपाकं विचिन्तयेदिति गाथार्थः॥५१॥ भावार्थः पुनर्वृद्धविवरणादवसेयः, तच्चेदं- इह पयइभिन्नं सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा, तत्थ पयईउत्ति कम्मणो भेया अंसा णाणावरणिज्जाइणो अट्ठ, तेहिं भिन्नं विहत्तं सुहं पुण्णं सायाइयं असुहं पावं तेहिं विहत्तं विभिन्नविपाकं जहा कम्मपकडीए तहा विसेसेण चिंतिज्जा, किं च- ठिइविभिन्नं च सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा, ठिइत्ति तासिं चेव अट्ठण्हं पयडीणं जहण्णमज्झिमुक्कोसा कालावत्था जहा कम्मपयडीए, किंच-पएसभिन्नं शुभाशुभं यावत्- कृत्वा पूर्वविधान पदयोस्तावेव पूर्ववद् वग्यौं / वर्गघनौ कुर्यातां तृतीयराशेस्ततः प्राग्वत्॥१॥ कृत्वा विधानमिति 256, अस्य राशेः पूर्वपदस्य घनादि कृत्वा तस्यैव वर्गादि ततः द्वितीयपदस्येदमेव विपरीतं क्रियते, तत एतावेव वयेते, ततस्तृतीयपदस्य वर्गघनौ क्रियते, एवमनेन क्रमेणायं राशिः१६७७७२१६ चिंतेजा पएसोत्ति जीवपएसाणं कम्मपएसेहिं सुहुमेहिं एगखेत्तावगाढेहिं पुट्ठोगाढअणंतरअणुबायरउद्धाइभेएहिं बद्धाणं वित्थरओ कम्मपयडीए भणियाणं कम्मविवागं विचिंतेजा, किं च- अणुभावभिन्नं सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा, तत्थ अणुभावोत्ति तासिंचेवऽढण्हं पयडीणं पुट्ठबद्धनिकाइयाणं उदयाउ अणुभवणं, Oइह प्रकृतिभिन्नं शुभाशुभविभक्तं कर्मविपाकं विचिन्तयेत्, तत्र प्रकृतय इति कर्मणो भेदा अंशा ज्ञानावरणादयोऽष्ट, तैर्भिन्नं विभक्तं शुभं पुण्यं सातादिकं अशुभ पापं तैर्विभक्तम्. विभिन्नविपाकं यथा कर्मप्रकृतौ तथा विशेषेण चिन्तयेत्। किंच- स्थितिविभक्तं च शुभाशुभविभक्तं कर्मविपाकं विचिन्तयेत् स्थितिरिति तासामेवाष्टानां प्रकृतीनां जघन्यमध्यमोत्कृष्टाः कालावस्था यथा कर्मप्रकृतौ। किंच- प्रदेशभिन्न-चिन्तयेत्, प्रदेश इति जीवप्रदेशानां कर्मप्रदेशः सूक्ष्मैरेकक्षेत्रावगालैः स्पृष्टावगाढा-8 नन्तराणुबादरोर्ध्वादिभेदैर्बद्धानां विस्तरतः कर्मप्रकृतौ भणितानां कर्मविपाकं विचिन्तयेत्, किं च अनुभावभिन्नं शुभाशुभविभक्तं कर्मविपाकं विचिन्तयेत्, तत्रानुभाव इति तासामेवाष्टानां प्रकृतीनां स्पृष्टबद्धनिकाचितानामुदयादनुभवनम्, तं च कर्मविपाकं योगानुभावजनितं विचिन्तयेत्, तत्र योगा मनोवचनकाया, अनुभावो जीवगुण एव, तैरनुभावेन च जनितं- उत्पादितं जीवस्य कर्म यत् तस्या विपाकं- उदयो विचिन्त्यते। R // 1059 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy