SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1055 // शतकम्। 46-47 झाइज्जा निरवजं जिणाणमाणं जगप्पईवाणं / अणिउणजणदुण्णेयं नयभंगपमाणगमगहणं ॥सू० गा०४६॥ 4. चतुर्थध्यायेत् चिन्तयेदिति सर्वपदक्रिया, निरवद्यामिति अवयं-पापमुच्यते निर्गतमवद्यं यस्याः सा तथा ताम्, अनृतादिद्वात्रिंश प्रतिक्रमणं, दोषावद्यरहितत्वात्, क्रियाविशेषणं वा, कथं ध्यायेत्?- निरवयं-इहलोकाद्याशंसारहितमित्यर्थः,उक्तंच-नो इहलोगठ्याए 4.1 ध्याननो परलोगट्ट्याए नो परपरिभवओ अहं नाणी त्यादिकं निरवद्यं ध्यायेत्, जिनानां प्राग्निरूपितशब्दार्थानां आज्ञा वचनलक्षणां सूगा० कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन इत्याज्ञा ताम्, किंविशिष्टां?- जिनानां- केवलालोकेनाशेषसंशयतिमिरनाशनाजगत्प्रदीपानामिति, आज्ञैव विशेष्यते- अनिपुणजनदुर्जेयां न निपुणः अनिपुणः अकुशल इत्यर्थः जनः- लोकस्तेन दुर्जेया- धर्मध्यानस्य मिति- दुरवगमाम्, तथा नयभङ्गप्रमाणगमगहना इत्यत्र नयाश्च भङ्गाश्च प्रमाणानि च गमाश्चेति विग्रहस्तैर्गहना- गह्वरा ताम्, भावनादेश कालादि। तत्र नैगमादयो नयास्ते चानेकभेदाः, तथा भङ्गाः क्रमस्थानभेदभिन्नाः, तत्र क्रमभङ्गा यथा एको जीव एक एवाजीव / इत्यादि, स्थापना। स्थानभङ्गास्तु यथा प्रियधर्मा नामैकः नो दृढधर्मेत्यादि॥ तथा प्रमीयते ज्ञेयमेभिरिति प्रमाणानिद्रव्यादीनि, यथा ।ऽ-जानुयोगद्वारेषु गमाः- चतुर्विंशतिदण्डकादयः, कारण-15-51वशतो वा किश्चिद्विसदृशाः सूत्रमार्गा यथा षड्जीवनिकाऽऽदाविति कृतं विस्तरेणेति गाथार्थः॥४६॥ ननु-ऽऽ, या एवं विशेषणविशिष्टा सा बोद्धमपि न शक्यते / मन्दधीभिः, आस्तां तावद्ध्यातुम्, ततश्च यदि कथञ्चिन्नावबुध्यते तत्र का वार्तेत्यत आह___ तत्थ य मइदोब्बलेणं तव्विहायरियविरहओवावि ।णेयगहणत्तणेण यणाणावरणोदएणंच॥सू०गा० 47 // // 1055 // तत्र तस्यामाज्ञायाम्, चशब्दः प्रस्तुतप्रकरणानुकर्षणार्थः, किं?- जडतया चलत्वेन वा मतिदौर्बल्येन-बुद्धेः सम्यगर्थानव0नो इहलोकार्थाय नो परलोकार्थाय नो परपरिभावकोऽहं ज्ञानी।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy