SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1054 // रोगाणं। जिणवयणमेगमोसहमपवग्गसुहक्खयं फलयं ॥२॥सजीवां वाऽमृतामुपपत्तिक्षमत्वेन सार्थिकामिति भावः, न तु यथा- 4. चतुर्थतेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः। प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी॥१॥' इत्यादिवन्मृतामिति, तथा अजिता मध्ययनम् प्रतिक्रमणं, मिति शेषप्रवचनाज्ञाभिरपराजितामित्यर्थः, उक्तं च-जीवाइवत्थुचिंतणकोसल्लगुणेणऽणण्णसरिसेणं / सेसवयणेहिं अजिय ४.१ध्यानजिणिंदवयणं महाविसयं॥१॥तथा महार्था मिति महान्- प्रधानोऽर्थो यस्याः सा तथाविधा ताम्, तत्र पूर्वापराविरोधित्वा शतकम्। सूगा० दनुयोगद्वारात्मकत्वान्नयगर्भत्वाच्च प्रधानाम्, महत्स्थां वा अत्र महान्त:- सम्यग्दृष्टयो भव्या एवोच्यन्ते ततश्च महत्सु स्थिता 44-45 महत्स्था तां च, प्रधानप्राणिस्थितामित्यर्थः, महास्थां वेत्यत्र महा पूजोच्यते तस्यां स्थिता महास्था ताम्, तथा चोक्तं- धर्मध्यानस्य भावनादेशसव्वसुरासुरमाणुसजोइसवंतरसुपूइयं णाणं। जेणेह गणहराणं छुहति चुण्णे सुरिंदावि॥१॥ तथा महानुभावा मिति तत्र महान् कालादि। प्रधानःप्रभूतोवाऽनुभावः-सामर्थ्यादिलक्षणो यस्याः सा तथा ताम्, प्राधान्यं चास्याश्चतुर्दशपूर्वविदः सर्वलब्धिसम्पन्नत्वात्, प्रभूतत्वं च प्रभूतकार्यकरणाद्, उक्तं च-पभू णं चोद्दसपुव्वी घडाओ घडसहस्सं करित्तए इत्यादि, एवमिहलोके, परत्र तु जघन्यतोऽपि वैमानिकोपपातः, उक्तं च- उववाओ लंतगंमि चोद्दसपुव्वीस्स होइ उ जहण्णो / उक्कोसो सव्वढे सिद्धिगमो वा / अकम्मस्स॥१॥तथा महाविषया मिति महद्विषयत्वं तु सकलद्रव्यादिविषयत्वाद्, उक्तंच-दव्वओ सुयनाणी उवउत्ते सव्वदव्वाई जाणई-त्यादि कृतं विस्तरेणेति गाथार्थः॥ 45 // रोगाणाम् / जिनवचनमेकमौषधमपवर्गसुखाक्षतफलदम्॥२॥ 0 जीवादिवस्तुचिन्तनकौशल्यगुणेनानन्यसदृशेन / शेषवचनैरजितं जिनेन्द्रवचनं महाविषयम् // 8 1 // (c) सर्वसुरासुरमनुष्यज्योतिष्कव्यन्तरसुपूजितं ज्ञानम् / येनेह गणधराणां(शीर्ष) क्षिपन्ति चूर्णानि देवेन्द्रा अपि॥१॥ 0 प्रभुश्चतुर्दशपूर्वी घटात् घटसहस्रं कर्तुम्। 80 उपपातो लान्तके चतुर्दशपूर्विणां भवति तु जघन्यः। उत्कृष्टः सर्वार्थ सिद्धिगमनं वाऽकर्मणः॥ 1 // O द्रव्यतः श्रुतज्ञानी उपयुक्तः सर्वद्रव्याणि जानाति /
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy