________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1053 // सुनिपुणांध्यायेत्, तथा अनाद्यनिधनां अनुत्पन्नशाश्वतामित्यर्थः, अनाद्यनिधनत्वंच द्रव्याद्यपेक्षयेति, उक्तंच- द्रव्यादिशादित्येषा 4. चतुर्थद्वादशाङ्गीन कदाचिन्नासी दित्यादि, तथा भूतहिता मिति इह भूतशब्देन प्राणिन उच्यन्ते तेषां हितां-पथ्यामिति भावः, हितत्वं मध्ययनम् प्रतिक्रमणं, पुनस्तदनुपरोधिनीत्वात्तथा हितकारिणीत्वाच्च, उक्तं च- सर्वे जीवा न हन्तव्या इत्यादि, एतत्प्रभावाच्च भूयांसः सिद्धा इति, ४.१ध्यानभूतभावनां इत्यत्र भूतं- सत्यं भाव्यतेऽनयेति भूतस्य वा भावना भूतभावना, अनेकान्तपरिच्छेदात्मिकेत्यर्थः, भूतानां वा-2 शतकम्। सत्त्वानां भावना भूतभावना, भावना वासनेत्यनर्थान्तरम्, उक्तं च-कूरावि सहावेणं रागविसवसाणुगावि होऊणं / भावियजिण सू०गा० 44-45 वयणमणा तेलुक्कसुहावहा होंति ॥१॥श्रूयन्ते च चिलातीपुत्रादय एवंविधा बहव इति, तथा अन• इति सर्वोत्तमत्वादविद्य धर्मध्यानस्य मानमूल्यामिति भावः, उक्तं च-सव्वेऽवि य सिद्धता सदव्वरयणासया सतेलोक्का / जिणवयणस्स भगवओ न मुल्लमित्तं अणग्घेणं॥ भावनादेश कालादि। १॥तथा स्तुतिकारेणाप्युक्तं-कल्पद्रुमः कल्पितमात्रदायी, चिन्तामणिश्चिन्तितमेव दत्ते / जिनेन्द्रधर्मातिशयं विचिन्त्य, द्वयेऽपि लोको लघुतामवैति॥१॥ इत्यादि, अथवा ऋणघ्ना मित्यत्र ऋणं- कर्म तद्धनामिति, उक्तं च-जं अन्नाणी कम्मं खवेइ बहुयाहि / वासकोडीहिं। तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं॥१॥ इत्यादि, तथा अमितां इत्यपरिमिताम्, उक्तं चः सव्वनदीणं जा होज / वालुया सव्वउदहीण जं उदयं / एत्तोवि अणंतगुणो अत्थो एगस्स सुत्तस्स॥१॥अमृतां वा मृष्टां वा पथ्यांवा, तथा चोक्तं- जिणवयणमोदगस्स उरत्तिं च दिवा य खज्जमाणस्स। तित्तिं बुहो न गच्छइ हेउसहस्सोवगूढस्स॥१॥नरनरयतिरियसुरगणसंसारियसव्वदुक्ख® क्रूरा अपि स्वभावेन रागविषवशानुगा अपि भूत्वा। भावितजिनवचनमनसस्त्रैलोक्यसुखावहा भवन्ति // 1 // 0 सर्वेऽपि च सिद्धान्ताः सद्रव्यरत्नाश्रयाः // 1053 // सत्रैलोक्याः / जिनवचनस्य भगवतो न मूल्यमात्रमनर्पण (र्घत्वेन)॥१॥0 यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः। तत् ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण // 1 // 0 सर्वनदीनां या भवेयुः वालुकाः सर्वोदधीनां यदुदकम् / अतोप्यऽनन्तगुणोऽर्थ एकस्य सूत्रस्य // 1 // 7 जिनवचनमोदकस्य तु रात्रौ दिवा च खाद्यमानस्य / तृप्तिं बुधो न गच्छति हेतुसहस्रोपगूढस्य / / 1 / / नरनारकतिर्यक्सुरगणसांसारिकसर्वदुःख