________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1050 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.1 ध्यानशतकम्। सू०गा० 39-40 धर्मध्यानस्य भावनादेशकालादि। देशानियमेन तुल्यत्वसम्भावनार्थः, तथा चाह-कालोऽपिस एव, ध्यानोचित इति गम्यते, यत्र काले योगसमाधानं मनयोगादिस्वास्थ्यं उत्तम प्रधानं लभते प्राप्नोति, न तु न पुन व च, तुशब्दस्य पुनःशब्दार्थत्वादेवकरार्थत्वाद्वा, किं?- दिवसनिशावेलादिनियमनं ध्यायिनो भणितमिति, दिवसनिशे प्रतीते, वेला सामान्यत एव, तदेकदेशो मुहूर्तादिः, आदिशब्दात् पूर्वाह्नापरालादि वा, एतन्नियमनं दिवैवेत्यादिलक्षणम्, ध्यायिनः- सत्त्वस्य भणितं- उक्तं तीर्थकरगणधरैनैवेति गाथार्थः॥ 38 // गतं. कालद्वारम्, साम्प्रतमासनविशेषद्वारं व्याचिख्यासयाऽऽह जच्चिय देहावत्था जिया ण झाणोवरोहिणी होइ / झाइजा तदवत्थो ठिओ निसण्णो निवण्णो वा ॥सू० गा०३९॥ इहैव या काचिद् देहावस्था शरीरावस्था निषण्णादिरूपा, किं?- जिता इत्यभ्यस्ता उचिता वा, तथाऽनुष्ठीयमाना न ध्यानोपरोधिनी भवति नाधिकृतधर्मध्यानपीडाकरी भवतीत्यर्थः, ध्यायेत् तदवस्थ इति सैवावस्था यस्य स तदवस्थः, तामेव विशेषतः प्राह- स्थितः कायोत्सर्गेणेषन्नतादिना निषण्णः उपविष्टो वीरासनादिना निर्विष्णः सन्निविष्टो दण्डायतादिना वा विभाषायामिति गाथार्थः // 39 // आह- किं पुनरयं देशकालासनानामनियम इति?, अत्रोच्यते, सव्वासु वट्टमाणा मुणओ जं देसकालचेट्ठासु / वरकेवलाइलाभंपत्ता बहुसो समियपावा ॥सू० गा० 40 // सर्वासु इत्यशेषासु, देशकालचेष्टासु इति योगः, चेष्टा-देहावस्था, किं?- वर्तमानाः अवस्थिताः, के?- मुनयः प्राग्निरूपितशब्दार्थाः यद् यस्मात्कारणात्, किं?- वर:- प्रधानश्चासौ केवलादिलाभश्च 2 तं प्राप्ता इति, आदिशब्दान्मनःपर्यायज्ञानादिपरिग्रहः, किं सकृदेव प्राप्ताः?, न, केवलवर्ज बहुशः अनेकशः, किंविशिष्टाः?- शान्तपापास्तत्र पातयति नरकादिष्विति पापं शान्तं- उपशमं नीतं पापं यैस्ते तथाविधा इति गाथार्थः॥ 40 //