________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1048 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.1 ध्यानशतकम्। सू०गा०३६ | धर्मध्यानस्य भावनादेशकालादि। येषां ते कुशीलाः,ते च तथाविधा द्यूतकारादयः, उक्तं च- जूइयरसोलमेंठा वट्टा उन्भायगादिणो जे य। एए होंति कुसीला वज्जेयव्वा पयत्तेणं॥१॥युवतिश्च पशुश्चेत्यादिद्वन्द्वः, युवत्यादिभिः परि-समन्तात् वर्जितं-रहितमिति विग्रहः, यते:- तपस्विनःसाधोः, 'एकग्रहणे तज्जातीयग्रहण'मिति साध्व्याश्च योग्यं यतिनपुंसकस्य च, किं?- स्थानं- अवकाशलक्षणम्, तदेव विशेष्यतेयुवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनं भणितं-उक्तं तीर्थकरैर्गणधरैश्चेदमेवम्भूतं नित्यमेव, अन्यत्र प्रवचनोक्तदोषसम्भवात्, विशेषतो ध्यानकाल इत्यपरिणतयोगादिनाऽन्यत्र ध्यानस्याऽऽराधयितुमशक्यत्वादिति गाथार्थः॥३५॥ इत्थं तावदपरिणतयोगादीनां स्थानमुक्तम्, अधुना परिणतयोगादीनधिकृत्य विशेषमाह थिरकयजोगाणं पुण मुणीण झाणे सुनिच्चलमणाणं / गामंमिजणाइण्णे सुण्णे रण्णेवण विसेसो।।सू० गा० 36 // तत्र स्थिराः- संहननधृतिभ्यां बलवन्त उच्यन्ते, कृता-निर्वर्तिता अभ्यस्ता इतियावत्, के?-युज्यन्त इति योगाः- ज्ञानादिभावनाव्यापाराः सत्त्वसूत्रतपःप्रभृतयो वा यस्ते कृतयोगाः, स्थिराश्च ते कृतयोगाश्चेति विग्रहस्तेषाम्, अत्र च स्थिरकृतयोगयोचतुर्भङ्गी भवति, तद्यथा-'थिरे णामेगे णो कयजोगे' इत्यादि, स्थिरा वा- पौनःपुन्यकरणेन परिचिताः कृता योगा यैस्ते तथाविधास्तेषाम्, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि? - तृतीयभङ्गवतांन शेषाणाम्, स्वभ्यस्तयोगानांवा मुनीनामिति, मन्यन्ते जीवादीन् पदार्थानिति मुनयो- विपश्चितसाधवस्तेषां च, तथा ध्याने- अधिकृत एव धर्मध्याने सुष्टु- अतिशयेन निश्चलं- निष्प्रकम्पं मनो येषां ते तथाविधास्तेषाम्, एवंविधानां स्थानं प्रति ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेष इति, तत्र ग्रसति बुद्ध्यादीन् गुणान् गम्यो वा करादीनामिति ग्रामः-सन्निवेशविशेषः, इह एकग्रहणे तज्जातीयग्रहणा' नागरखेटकर्बटा 0 द्यूतकाराः कलाला मेण्ठाश्चट्टा उद्भमका इत्यादयो ये च। एते भवन्ति कुशीला वर्जयितव्याः प्रयत्नेन // 1 //