SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1046 // संस्तवाः सम्यग्दृष्टेरतिचाराः (तत्त्वा० अ०१सू०१८) इति, एतेषांच स्वरूपं प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः, तत्र शङ्कादय 4. चतुर्थएव सम्यक्त्वाख्यप्रथमगुणातिचारत्वात् दोषाः शङ्कादिदोषास्तैः रहितः- त्यक्तः, उक्तदोषरहितत्वादेव, किं?- प्रश(श्र)मस्थै-1 प्रतिक्रमणं, र्यादिगुणगणोपेतः तत्र प्रकर्षेण श्रमः प्रश्रमः- खेदः, स च स्वपरसमयतत्त्वाधिगमरूपः, स्थैर्य तु जिनशासने निष्प्रकम्पता, 4.1 ध्यानआदिशब्दात्प्रभावनादिपरिग्रहः, उक्तं च-सपरसमयकोसल्लं थिरया जिणसासणे पभावणया। आययणसेवभत्ती दंसणदीवा गुणा शतकम्। पंच॥१॥प्रशमस्थैर्यादय एव गुणास्तेषां गणः- समूहस्तेनोपेतो- युक्तो यःस तथाविधः, अथवा प्रशमादिना स्थैर्यादिना च सूगा० 33 धर्मध्यानस्य गुणगणेनोपेतः 2, तत्र प्रशमादिगुणगणः- प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणः, स्थैर्यादिस्तु दर्शित एव, य. भावनादेशइत्थम्भूतः असौ भवति असम्मूढमनाः तत्त्वान्तरेऽभ्रान्तचित्त इत्यर्थः, दर्शनशुद्ध्या उक्तलक्षणया हेतुभूतया, क्व?- ध्यान इति कालादि। गाथार्थः // 32 // उक्ता दर्शनभावना, साम्प्रतं चारित्रभावनास्वरूपगुणदर्शनायेदमाह नवकम्माणायाणं पोराणविणिज्जरं सुभायाणं / चारित्तभावणाए झाणमयत्तेण य समेइ॥सू० गा० 33 // नवकर्मणामनादान मिति नवानि- उपचीयमानानि प्रत्यग्राणि भण्यन्ते, क्रियन्त इति कर्माणि- ज्ञानावरणीयादीनिक तेषामनादानं- अग्रहणंचारित्रभावनया समेति गच्छतीति योगः, तथा पुराणविनिर्जरां चिरन्तनक्षपणामित्यर्थः, तथा शुभादान मिति शुभं-पुण्यं सातसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्रात्मकंतस्याऽऽदानं-ग्रहणम्, किं?- चारित्रभावनया हेतुभूतया, ध्यानं च चशब्दान्नवकर्मानादानादि च अयत्नेन अक्लेशेन समेति गच्छति प्राप्नोतीत्यर्थः॥ तत्र चारित्रभावनयेति कोऽर्थः?-8 'चर गतिभक्षणयोः' इत्यस्य अर्तिलूधूसूखनिसहिचर इनन् (पा० 3-2-184) इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, 0 स्वपरसमयकौशलं स्थिरता जिनशासने प्रभावना। आयतनसेवा भक्ति : दर्शनदीपका गुणाः पञ्च // 1 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy