SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1029 // 4.1 ध्यान चतुष्प्रकारमार्तादिभेदेन, ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः, तत्र शोकाक्रन्दनविलपनादिलक्षणमार्तं तेन, 4. चतुर्थउत्सन्नवधादिलक्षणं रौद्रं तेन, जिनप्रणीतभावश्रद्धानादिलक्षणं धयं तेन,अवधासम्मोहादिलक्षणं शुक्लं तेन, फलं पुनस्तेषां हि तिर्यग्नरकदेवगत्यादिमोक्षाख्यमिति क्रमेण, अयं ध्यानसमासार्थः। प्रतिक्रमणं, शतकम्। ॥अथ चतुर्थाऽध्ययने ध्यानशतकम् // सू०गा०१ व्यासार्थस्तु ध्यानशतकादवसेयः,तच्चेदं- ध्यानशतकस्य चमहार्थत्वाद्वस्तुतः शाम्रान्तरत्वात् प्रारम्भ एव विघ्नविनायकोप-8 मङ्गलं प्रतिज्ञा शान्तये मङ्गलार्थमिष्टदेवतानमस्कारमाह वीरं सुक्कज्झाणग्गिदहकम्मिंधणं पणमिऊणं / जोईसरं सरण्णं झाणज्झयणं पवक्खामि / / सू० गा०१॥ वीरं- शुक्लध्यानाग्निदग्धकर्मेन्धनं प्रणम्य ध्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्र ईर गतिप्रेरणयोः इत्यस्य विपूर्वस्याजन्तस्य विशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरस्तं वीरम्, किंविशिष्टं तमित्यत आह-शुचं क्लमयतीति शुक्लम्, शोकं ग्लपयतीत्यर्थः, ध्यायते-चिन्त्यतेऽनेन तत्त्वमिति ध्यानम्, एकाग्रचित्तनिरोध इत्यर्थः, शुक्लं च तद् ध्यानं / च तदेव कर्मेन्धनदहनादग्निः शुक्लध्यानाग्निः तथा मिथ्यादर्शनाविरतिप्रमादकषाययोगैः क्रियत इति कर्म- ज्ञानावरणीयादि तदेवातितीव्रदुःखानलनिबन्धनत्वादिन्धनं कर्मेन्धनं ततश्च शुक्लध्यानाग्निना दग्धं-स्वस्वभावापनयनेन भस्मीकृतं कर्मेन्धनं येन स तथाविधस्तम्, प्रणम्य प्रकर्षण मनोवाक्काययोगैर्नत्वेत्यर्थः, समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानाध्यानाध्ययन // 1029 // प्रवक्ष्यामीति योगः, तत्राधीयत इत्यध्ययनम्, 'कर्मणि ल्युट्' पठ्यत इत्यर्थः, ध्यानप्रतिपादकमध्ययनं 2 तद्याथात्म्यमङ्गीकृत्य प्रकर्षेण वक्ष्ये- अभिधास्ये इति, किंविशिष्टं वीरं प्रणम्येत्यत आह- योगेश्वरं योगीश्वरं वा तत्र युज्यन्त इति योगा:
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy