SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1028 // होति / सावि चउद्धा छंदो विही विगप्पो य णेवत्थं // 1 // छंदो गम्मागम्मं जह माउलदुहियमंगलाडाणं / अण्णेसिं सा भगिणी गोल्लाईणं 4. चतुर्थअगम्मा उ॥२॥मातिसवत्तिउदिचाण गम्म अण्णेसि एग पंचण्ह। एमाइ देसछंदो देशविहीविरयणा होई॥३॥भोयणविरयणमणिभूसियाइ मध्ययनम् प्रतिक्रमणं, | जं वावि भुजए पढम। वीवाहविरयणाऽविय चउरंतगमाइया होइ॥ 4 // एमाई देसविही देसविगप्पं च सासनिप्फत्ती। जह | सूत्रम् 18(19) वप्पकूवसारणिनइरेल्लगसालिरोप्पाई॥५॥ घरदेवकुलविगप्पा तह विनिवेसा य गामनयराई। एमाइ विगप्पकहा नेवत्थकहा इमा होइ॥ पडिक्कमामि तिहिं सल्लेहिं 6 // इत्थीपुरिसाणंपि य साभाविय तहय होइ वेउव्वी। भेडिगजालिगमाई देसकहा एस भणिएवं // ७॥राज्ञः कथा राजकथा तया, यावत् इयमपि नरेन्द्रनिर्गमादिभेदेन चतुर्विधैव, यथोक्तं-रायकह चउह निग्गम अइगमण बले य कोसकोट्ठारे। निजाइ अज्ज राया एरिस विकथाः। इड्वीविभूईए॥१॥ चामीयरसूरतणू हत्थीखंधमि सोहए एवं / एमेव य अइयाइं इंदो अलयाउरी चेव // 2 // एवइय आसहत्थी रहपायलबलवाहणकहेसा / एवइ कोडी कोसा कोट्ठागाराव एवइया॥३॥प्रतिक्रमामि चतुर्भिानः करणभूतैरश्रद्धेयादिना प्रकारेण योऽतिचारः कृतः, तद्यथा- आर्तध्यानेन 4, तत्र ध्यातिानमिति भावसाधनः, तत्पुनः कालतोऽन्तर्मुहूर्तमात्रम्, भेदतस्तु भवति। साऽपि चतुर्धा छन्दो विधिर्विकल्पश्च नेपथ्यम्॥ 1 // छन्दो गम्यागम्यं यथा मातुलदुहिताऽङ्गलाटानामन्येषां सा भगिनी गोल्लादीनामगम्या तु // 2 // मातृसपत्नी तु उदीच्यानां गम्या अन्येषामेका पञ्चानाम् / एवमादि देशच्छन्दो देशविधिविरचना भवति // 3 // भोजनविरचनमणिभूषणानि यद्वापि भुज्यते प्रथमम्। विवाहविरचनापि च चतुरन्तगमादिका (शारिपट्टादिका) भवति // 4 // एवमादि देशविधिर्देशविकल्पश्च शस्यनिष्पत्तिः / यथा वप्रकूपसारिणीनदीपूरादिना शालीरोपादि॥ 5 // गृहदेवकुलविकल्पा तथा विनिवेशाच ग्रामनगरादीनाम्। एवमादिर्विकल्पकथा नेपथ्यकथैषा भवति / / 6 / / स्त्रीणां पुरुषाणामपि च स्वाभाविकस्तथा भवति विकुर्वी। भेडिकजालिकादि (मीलनादि) देशकथैषा भणितैवम् // 7 // 0 राजकथा चतुर्धा निर्गमोऽतिगमो बलं च कोशकोष्ठागारे। निर्यात्यद्य राजा इदृश्या 0 // 1028 / / ऋद्धिविभूत्या // 1 // चामीकरसूरतनुर्हस्तिस्कन्धे शोभते एवम् / एवमेव चातियाति इन्द्रोऽलकापुर्यामिव // 2 // एतावन्तोऽश्वा हस्तिनो रथाः पादातं बलवाहनानि कथैषा। इयन्त्यः कोट्यः कोशाः कोष्ठागाराणि वेयन्ति॥३॥
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy