________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1025 // मङ्गः- मथुराएँ अज्जमंगू आयरिया सुबहुसड्डा (हया य)तहियं च / इठ्ठरसवत्थसयणासणाइ अहियं पयच्छंति॥१॥ सो 4. चतुर्थतिहिवि गारवेहिं पडिबद्धो अईव तत्थ कालगओ। महुराए निद्धमणे जक्खो य तहिंसमुप्पण्णो॥२॥जक्खायतणअदूरेण मध्ययनम् प्रतिक्रमणं, तत्थ साहूण वच्चमाणाणं / सण्णाभूमिं ताहे अणुपविसइ जक्खपडिमाए॥३॥णिल्लालेउं जीहं णिप्फेडिऊण तं गवक्खेणं। सूत्रम् 18(19)/ दंसेइ एव बहुसो पुट्ठोय कयाइ साहूहिं॥४॥ किमिदं? तो सो वयई जीहादुट्ठो अहं तु सो मंगू। इत्थुववण्णो तम्हा तुब्भेवि पडिकमामि तिहिंसनेहि एवं करे कोई॥५॥ मा सोवि एवं होहिति जीहादोसेण जीह दाएमि / दट्ठण तयं साहू सुटुतरमगारवा जाया॥६॥ यावत् प्रतिक्रमामि तिसृभिर्विराधनाभिर्योऽतिचार इत्यादि पूर्ववत्, तद्यथा- ज्ञानविराधनयेत्यादि, तत्र विराधनं- कस्यचिद्वस्तुनः विकथाः। खण्डनं तदेव विराधना ज्ञानस्य विराधना ज्ञानविराधना- ज्ञानप्रत्यनीकतादिलक्षणा दया, उक्तं च- णाणपडिणीय णिण्हव अच्चासायण तदंतरायं च। कुणमाणस्सऽइयारो णाणविसंवादजोगं च॥१॥ तत्र प्रत्यनीकता पञ्चविधज्ञाननिन्दया, तद्यथाआभिनिबोधिकज्ञानमशोभनम्, यतस्तदवगतं कदाचित्तथा भवति कदाचिदन्यथेति, श्रुतज्ञानमपिशीलविकलस्याकिञ्चिकरत्वादशोभनमेव, अवधिज्ञानमप्यरूपिद्रव्यागोचरत्वादसाधु, मनः पर्यायज्ञानमपि मनुष्यलोकावधिपरिच्छिन्नगोचर-8 त्वादशोभनम्, केवलज्ञानमपि समयभेदेन दर्शनज्ञानप्रवृत्तेरेकसमयेऽकेवलत्वादशोभनमिति, निह्नवो- व्यपलापः, अन्य 0 मथुरायामार्यमङ्गव आचार्याः, सुबहवः श्राद्धास्तत्र च। इष्टरसवस्त्रशयनासनादि अधिकं प्रयच्छन्ति // 1 // स त्रिभिरपि गौरवैः प्रतिबद्धोऽतीव तत्र कालगतः। मथुरायां निर्धमने यक्षश्च तत्र समुत्पन्नः॥ 2 // यक्षायतनस्यादूरेण तत्र साधूनां व्रजताम् / संज्ञाभूमिं तदाऽनुप्रविश्य यक्षप्रतिमायाम् / / 3 / / निर्लाल्य जिह्वां निष्काश्य तां " // 1025 // गवाक्षेण / दर्शयति एवं बहुशः पृष्टश्च कदाचित् साधुभिः // 4 // किमिदं? तदा स वदति जिह्वादुष्टोऽहं तु स मङ्गः / अत्रोपपन्नस्तस्माधुष्माकमप्येवं कुर्यात्कोऽपि // 5 // मा सोऽप्येवं भविष्यति जिह्वादोषेण जिह्वां दर्शयामि / दृष्ट्वा तकत् साधवः सुष्टुतरमगौरवा जाताः॥ 6 //