SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1023 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, सूत्रम् 18(19) पडितमामि तिहिं सल्लेहिं यावत् विकथाः। ४॥दुज्जम्मजात एसो दिछा तुम्हे तहावि णवि सिटुं। किह पुत्तोत्ति? अह मम किह णवि सिटुंति? धम्मकहा॥५॥ आउट्टो उवसंतो मुक्का मज्झं पियंसि मायत्ति / सव्वं समप्पियं से वइगुत्ती एव कायव्वा॥६॥ काइयगुत्ताहरणं अद्धाणपवण्णगो जहा साहू / आवासियंमि सत्थे ण लहइ तहिं थंडिलं किंचि॥१॥लद्धं चऽणेण कहवी एगो पाओ जहिं पइट्ठाइ। तहियं ठिएगपओ सव्वं राइंतहिं थद्धो॥२॥ण ठविय किंचि अत्थंडिलंमि होयव्वमेव गुत्तेणं / सुमहब्भएवि अहवा साहुण भिंदे गई एगो॥३॥ सक्कपसंसा अस्सद्दहाण देवागमो विउव्वइ य / मंडुक्कलिया साहू जयणा सो संकमे सणियं // 4 // हत्थी विउव्विओजो आगच्छइ मग्गओ गुलगुलिंतो।ण य गइभेयं कुणई गएण हत्थेण उच्छूढो॥५॥ बेड़ पडतो मिच्छामिदुक्कडं जिय विराहिया मेत्ति / ण य अप्पाणे चिंता देवो तुट्ठो णमंसइ य॥६॥ पडिक्कमामि तिहिंसल्लेहि-मायासल्लेणं नियाणसल्लेणं मिच्छादसणसल्लेणं / पडिक्कमामि तिहिं गारवेहिं- इडीगारवेणं रसगारवेणं सायागारवेणं। पडिक्कमामि तिहिं विराहणाहि-णाणविराहणाए दंसणविराहणाए चरित्तविराहणाए। पडिक्कमामि चउहिं कसाएहिंकोहकसाएणंमाणकसाएणं मायाकसाएणं लोहकसाएणं / पडिक्कमामिचउहि सण्णाहिं- आहारसण्णाए भयसण्णाए मेहुणसंणाए 4 // दुर्जन्मजात एष दृष्टा यूयं तथापि नैव शिष्टम् / कथं पुत्र इति अथ मह्यं कथं नैव शिष्टमिति? धर्मकथा // 5 // आवृत्त उपशान्तो मुक्ता मम प्रियाऽसि मातरिति / सर्वं समर्पितं तस्या वचोगुप्तिरेवं कर्त्तव्या / / 6 // कायिकगुप्त्याहरणं अध्वप्रपन्नको यथा साधुः। आवासिते सार्थे न लभते तत्र स्थण्डिलं क्वचित् / / 1 // लब्धं चानेन कथमपि एकः पादो यत्र प्रतिष्ठति / तत्र स्थितैकपादः सर्वां रात्रि तत्र स्तब्धः (स्थितः) // 2 // न स्थापितं किञ्चिदस्थण्डिले भवितव्यमेवं गुप्तेन / सुमहाभयेऽप्यथवा साधुर्न भिनत्ति गतिमेकः // 3 // शक्रप्रशंसा अश्रद्धानं देवागमो विकुर्वति च / मण्डूकिकाः साधुर्यतनया स संक्रामति शनैः॥ 4 // हस्ती विकुर्वितो यः आगच्छतिपृष्ठतो गुलगुलायमानः। न च गतिभेदं करोति गजेन हस्तेनोत्क्षिप्तः॥५॥ ब्रूते पतन् मिथ्या मे दुष्कृतं जीवा विराद्धा मयेति / न चात्मनि चिन्ता देवस्तुष्टो नमस्यति च // 6 // 8 // 1023 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy