________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1022 // दुक्कडत्ति वेरग्गेण केवलणाणं उप्पण्णं, सेहस्सवि कालेण केवलणाणमुप्पण्णं 3 // पडिक्कमामि तिहिं गुत्तीहिं- मणगुत्तीए | 4. चतुर्थवयगुत्तीए कायगुत्तीए' प्रतिक्रमामि तिसृभिर्गुप्तिभिः करणभूताभिर्योऽतिचारः कृत इति, तद्यथा- मनोगुप्त्या वाग्गुप्त्या , | मध्ययनम् | प्रतिक्रमणं, कायगुप्त्या, गुप्तीनां च करणता अतिचारं प्रति प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिना प्रकारेण, सूत्रम् 17(18) शब्दार्थस्त्वासांसामायिकवद् द्रष्टव्यः, यथासङ्खयमुदाहरणानि-'मणगुत्तीए तहियं जिणदासो सावओय सेट्ठिसुओ।सो | पडिलमामि | एगविहे. सव्वराइपडिमं पडिवण्णो जाणसालाए॥१॥भजुब्भामिग पल्लंक घेत्तुंखीलजुत्तमागया तत्थ / तस्सेव पायमुवरिं मंचगपायं दण्डगुप्तिषूSठवेऊणं // 2 // अणायारमायरंती पाओ विद्धो य मंचकीलेणं / सो ता महई वेदण अहियासेई तहिं सम्मं // 3 // ण य दाहरणानि सूत्रम्। मणदुक्कडमुप्पण्णं तस्सज्झाणंमि निच्चलमणस्स / दळूणवि विलीयं इय मणगुत्ती करेयव्वा ॥४॥वइगुत्तीए साहसण्णातगपल्लिगच्छए दटुं। चोरग्गह सेणावइविमोइओ भणइ मा साह॥१॥चलिया य जण्णजत्ता सण्णायग मिलिय अंतरा चेव / मायपियभायमाई सोवि णियत्तो समंतेहिं // 2 // तेणेहि गहिय मुसिया दिट्ठोते बिंति सो इमोसाहू। अम्हेहि गहियमुक्को तो बेंती अम्मया तस्स॥३॥ तुज्झेहिं गहियमुक्को? आम आणेह बेइ तो छुरियं / जा छिंदामि थणंति किंति सेणावई भणइ॥ - दुष्कृतमिति वैराग्येण केवलज्ञानमुत्पन्नम्, शैक्षस्यापि कालेन केवलज्ञानमुत्पन्नम्। 0 मनोगुप्तौ तत्र जिनदासः श्रावकश्च श्रेष्ठिसुतः / स सर्वरात्रिकीप्रतिमां प्रतिपन्नो यानशालायाम् // 1 // भार्या उद्भामिका पल्यङ्कं गृहीत्वा कीलकयुक्तमायाता तत्र / तस्यैव पादस्योपरि मञ्चकपादं स्थापयित्वा // 2 // अनाचारमाचरन्ती पादो विद्धश्च मञ्चकीलकेन / स तावत् महर्ती वेदनामध्यासयति तत्र सम्यक् // 3 // न च मनोदुष्कृतमुपन्नं तस्य ध्याने निश्चलमनसः। दृष्ट्वापि व्यलीकं एवं मनोगुप्तिः कर्त्तव्या / / 4 // वाग्गुप्तौ साधून संज्ञातीयपल्ली गच्छतो दृष्ट्वा / चौरग्रहः सेनापतिना विमोचितो भणति मा चीकथः / / 1 // चलिताश्च यज्ञयात्रायै सज्ञातीया मिलिता अन्तरैव / मातापितृभ्रात्रादयः सोऽपि निवृत्तः समं तैः / / 2 / / स्तेनैर्गृहीता मुषिता दृष्टस्ते ब्रुवते सोऽयं साधुः / अस्माभिर्गृहीत्वा मुक्तस्तदा ब्रवीत्यम्बा तस्य // 3 // युष्माभिर्गृहीतमुक्तः? ओम् आनयत ब्रूते ततः क्षुरिकाम् / यच्छिनधि स्तनमिति किमिति सेनापतिर्भणति / / // 1022 //