________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1021 // मणदंडे उदाहरणं- कोंकणगखमणओ, सो उहजाणू अहोसिरो चिंतितो अच्छइ, साहूणो अहो खंतो सुहज्झाणोवग 4. चतुर्थओत्ति वंदंति, चिरेण संलावं देउमारद्धो, साहूहिं पुच्छिओ, भणइ-खरो वाओ वायति, जइ ते मम पुत्ता संपयं वल्लराणि मध्ययनम् प्रतिक्रमणं, पलीविजा तो तेसिं वरिसारत्ते सरसाए भूमीए सुबहू सालिसंपया होज्जा, एवं चिंतियं मे, आयरिएण वारिओ ठिओ, तो सूत्रम् 17(1 एवमाइ जं असुहं मणेण चिंतेइ सो मणदंडो॥१॥ वइदंडे उदाहरणं- साहू सण्णाभूमीओ आगओ, अविहीए आलोएइ एगविहे० जहा सूयरवंदं दिलृति, पुरिसेहिं गंतुं मारियं // 2 // इयाणिं कायदंडे उदाहरणं- चंडरुद्दो आयरिओ, उज्जेणिं बाहिरगामाओ दण्डगुप्तिषूअणुजाण पेक्खओ आगओ, सोय अईव रोसणो, तत्थ समोसरणे गणियाघरविहेडिओ जाइकुलाइसंपण्णो इब्भदारओ दाहरणानि सूत्रम्। सेहो उवढिओ, तत्थ अण्णेहिं असद्दहंतेहिं चंडरुद्दस्स पासं पेसिओ, कलिणा कली घस्सउत्ति, सो तस्स उवढिओ, तेण सो तहेव लोयं काउं पव्वाविओ, पचूसे गाम वच्चंताणं पुरओ सेहो पिट्ठओ चंडरुद्दो, आवडिओ रुट्ठो सेहं दंडेण मत्थए हणइ8 कहं ते पत्थरो ण दिछोत्ति?, सेहो सम्मं सहइ, आवस्सयवेलाए रुहिरावलित्तो दिट्ठो, चंडरुद्दस्स तं पासिऊण मिच्छामि मनोदण्डे उदाहरण- कोणकक्षपकः, स ऊर्ध्वजानुरधः शिराश्चिन्तयन् तिष्ठति, साधवः अहो वृद्धः शुभध्यानोपगत इति वन्दन्ते, चिरेण संलापं दातुमारब्धः, साधुभिः पृष्टः, भणति- खरो वातो वाति, यदि ते मम पुत्राः साम्प्रतं तृणादीनि प्रदीपयेयुः तदा तेषां वर्षाराने सरसायां भूमौ सुबह्री शालीसंपत् भवेत् , एवं चिन्तित मया, आचार्येण वारितः स्थितः, तदेवमादि यदशुभं मनसा चिन्तयति स मनोदण्डः // 1 // वाग्दण्डे उदाहरणं- साधुः संज्ञाभूमेरागतः, अविधिनाऽऽलोचयति- यथा : शूकरवृन्दं दृष्टमिति, पुरुषैर्गत्वा मारितं // 2 // इदानीं कायदण्डे उदाहरणं- चण्डरुद्र आचार्यः उज्जयिनीं बहिामादनुयानप्रेक्षक आगतः, स चातीव रोषणः, तत्र समवसरणे गणिकागृहविनिर्गतो जातिकुलादिसंपन्न इभ्यदारकः शैक्ष उपस्थितः, तत्रान्यैरश्रद्दधद्रिश्चण्डरुद्रस्य पार्श्व प्रेषितः, कलिना घष्यतां कलिरिति.स तस्योपस्थितः.8॥१०२१॥ तेन स तथैव लोचं कृत्वा प्रव्राजितः, प्रत्यूषे ग्रामं व्रजतोः पुरतः शैक्षकः पृष्ठतश्चण्डरुद्रः, आपतितो रुष्टः शिष्यं दण्डेन मस्तके हन्ति, कथं त्वया प्रस्तरो न दृष्ट इति? शैक्षः सम्यक् सहते, आवश्यकवेलायां रुधिरावलिप्तो दृष्टः चण्डरुद्रस्य तदृष्ट्वा मिथ्या मे - अनुयान रथयात्रा इत्यर्थः /