________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1017 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, सूत्रम् 15(16) पडिकमामि गोयर० सूत्रम्। क्रमणप्रतिपादनायाऽऽह पडिक्कमामि गोयरचरियाए भिक्खायरियाए उग्घाडकवाडउग्घाडणाए साणावच्छादारासंघट्टणाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अणेसणाए पाणभोयणाए बीयभोयणाए हरियभोयणाए पच्छेकम्मियाए पुरेकम्मियाए अदिट्ठहडाए दगसंसट्ठहडाए रयसंसट्ठहडाए पारिसाडणियाए पारिठावणिआए ओहासणभिक्खाए जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं परिगहियं परिभुत्तं वाजंन परिट्ठविअंतस्स मिच्छामि दुक्कडं। सूत्रम् 15 // (16) प्रतिक्रमामि- निवर्तयामि, कस्य?- गोचरचर्यायां- भिक्षाचर्यायाम, योऽतिचार इति गम्यते, तस्येति योगः गोश्चरणं गोचरः चरणं- चर्या गोचर इव चर्या गोचरचर्या तस्यां गोचरचर्यायाम्, कस्यां?- भिक्षार्थं चर्या भिक्षाचर्या तस्याम्, तथाहिलाभालाभनिरपेक्षः खल्वदीनचित्तो मुनिरुत्तमाधममध्यमेषु कुलेष्विष्टानिष्टेषु वस्तुषु रागद्वेषावगच्छन् भिक्षामटतीति, कथं / पुनस्तस्यामतिचार इत्याह- उग्घाडकवाडउग्घाडणाए उद्घाट- अदत्तार्गलमीषत्स्थगितं वा किं तत्?- कपाटं तस्योद्घाटनंसुतरां प्रेरणमुद्घाटकपाटोद्घाटनमिदमेवोद्घाटकपाटोद्घाटना तया हेतुभूतया, इह चाप्रमार्जनादिभ्योऽतिचारः, तथा श्वानवत्सदारकसङ्घटनयेति प्रकटार्थम्, मण्डीप्राभृतिकया बलिप्राभृतिकया स्थापनाप्राभृतिकया, आसां स्वरूपं-'मंडीपाहुडिया साइंमि आगए अग्गकूरमंडीए। अण्णंमि भायणमिव काउंतो देइ साहुस्स॥१॥तत्थ पवत्तणदोसोण कप्पए तारिसा सुविहियाणं। बलिपाहुडिया भण्णइ चउद्दिसिं काउ अच्चणियं // 2 // अग्गिंमि व छोढूणं सित्थे तो देइ साहुणो भिक्खं / साविण कप्पड़ Oमण्डिप्राभृतिका साधावागते अग्रकूरमण्ड्यै। अन्यस्मिन् भाजने वा कृत्वा ततो ददाति साधवे॥ 1 // तत्र प्रवर्त्तनदोषो न कल्पते तादृशी सुविहितानाम्। बलिप्राभृतिका भण्यते चतुर्दिशं कृत्वाऽर्चनिकाम् // 2 // अग्नौ वा क्षिप्त्वा सिक्थान् ततो ददाति साधवे भिक्षाम् / साऽपि न कल्पते 1909 // B