SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1015 // तिचारप्रतिक्रमणं प्रतिपादयन्नाह 4. चतुर्थइच्छामि पडिक्कमिउं पगामसिजाए निगामसिजाए संथाराउव्वट्टणाए परिवट्टणाए आउंटणपसारणाए छप्पइसंघट्टणाए कूइए मध्ययनम् प्रतिक्रमणं, कक्कराइए छिइए जंभाइए आमोसे ससरक्खामोसे आउलमाउलाए सोअणवत्तिआए इत्थीविप्परिआसिआए दिट्ठीविप्परिआसिआए सूत्रम् 14(15) मणविप्परिआसिआए पाणभोयणविप्परिआसिआए जो मे देवसिओ अइआरोकओ तस्स मिच्छामि दुक्कडं // सूत्रम् 14 // (15) इच्छामि पडिक्कमिडं इच्छामि प्रतिक्रमितुं पूर्ववत्, कस्येत्याह- प्रकामशय्यया हेतुभूतया यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः, अनेन इरिया० क्रियाकालमाह- मिच्छामि दुक्कडं इत्यनेन तु निष्ठाकालमेवेति भावना, एवं सर्वत्र योजना कार्येति, शीङ् स्वप्ने अस्य / यप्रत्ययान्तस्य कृत्यल्युटो बहुल (पा०३-३-११३)मिति वचनात् शयनंशय्या प्रकामं-चातुर्यामंशयनंप्रकामशय्या शेरतेऽस्यामिति वा शय्या- संस्तारकादिलक्षणा प्रकामा- उत्कटा शय्या प्रकामशय्या- संस्तारोत्तरपट्टकातिरिक्ता प्रावरणमधिकृत्य कल्पत्रयातिरिक्ता वा तया हेतुभूतया, स्वाध्यायाधकरणतश्चेहातिचारः, प्रतिदिवसं प्रकामशय्यैव निकामशय्योच्यते तया / हेतुभूतया, अत्राप्यतिचारः पूर्ववत्, उद्वर्तनं तत्प्रथमतया वामपार्श्वेन सुप्तस्य दक्षिणपार्श्वेन वर्तनमुद्वर्तनमुद्वर्तनमेवोद्वर्तना तया, परिवर्तनं पुनर्वामपार्श्वेनैव वर्तनं तदेव परिवर्तना तया, अत्राप्यप्रमृज्य कुर्वतोऽतिचारः, आकुञ्चनंगात्रसङ्कोचलक्षणं तदेवाकुञ्चना तया, प्रसारणं- अङ्गानां विक्षेपः तदेव प्रसारणा तया, अत्र च कुक्कुट्टिदृष्टान्तप्रतिपादितं विधिमकुर्वतोऽतिचारः, तथा ! चोक्तं- कुक्कुडिपायपसारे जह आगासे पुणोवि आउंटे। एवं पसारिऊणं आगासि पुणोवि आउंटे // 1 // अइकुंडिय सिय ताहे जहियं // 1015 // (r) कुक्कुटी पादौ प्रसारयेत् यथाऽऽकाशे पुनरप्याकुञ्चयेत् / एवं प्रसार्याकाशे पुनरप्याकुचयेत् // 1 // अतिबाधितं स्यात्तदा यत्र -
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy