SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1009 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, सूत्रम् 11(12) चत्तारिशरणं सूत्रम्। तेलोक्कमत्थयत्था जं भणिय होइ ते णियमा // 1 // णिस्सेसकम्मपगडीण वावि जो होइ खाइगो भावो / तस्सवि हु उत्तमा ते सव्वपयडिवज्जिया जम्हा // 2 // साधवः- प्राग्निरूपितशब्दार्था एव, ते च दर्शनज्ञानचारित्रभावलोकस्य उत्तमाः- प्रधाना लोकोत्तमाः, तथा चोक्तं- लोगुत्तमत्ति साहू पडुच्च ते भावलोगमेयं तु / दसणनाणचरित्ताणि तिण्णि जिणइंदभणियाणि // 1 // केवलिप्रज्ञप्तो धर्म:- प्राग्निरूपितशब्दार्थः, सच क्षायोपशमिकौपशमिकक्षायिकभावलोकस्योत्तमः- प्रधानः लोकोत्तमः, तथा चोक्तं- धम्मो सुत चरणे या दुहावि लोगुत्तमोत्ति णायव्वो। खओवसमिओवसमियं खइयं च पडुच्च लोगं तु॥१॥ यत एव लोकोत्तमा अत एव शरण्याः, तथा चाऽऽह-'चत्तारि सरणं पवजामि'अथवा कथं पुनर्लोकोत्तमत्वं?, आश्रयणीयत्वात्, आश्रयणीयत्वमुपदर्शयन्नाह चत्तारिसरणं पवजामि अरिहन्ते सरणं पवजामि सिद्धे सरणं पवजामि साहूसरणं पवजामि केवलिपण्णत्तं धम्म सरणं पवजामि ॥सूत्रम् 11 // (12) चत्वा(तु)र : संसारभयपरित्राणाय शरणं प्रपद्ये आश्रयं गच्छामि, भेदेन तानुपदर्शयन्नाह- अरिहंते त्यादि, अर्हतः शरणं प्रपद्ये सांसारिकदुःखशरणायाहत आश्रयं गच्छामि, भक्तिं करोमीत्यर्थः, एवं सिद्धान् शरणं प्रपद्ये, साधून शरणं प्रपद्ये, / केवलिप्रज्ञप्तं धर्मं शरणं प्रपद्ये / इत्थं कृतमङ्गलोपचारः प्रकृतं प्रतिक्रमणसूत्रमाह क्षेत्रलोकस्य / त्रैलोक्यमस्तकस्था यद्भणितं भवति ते नियमात् // 1 // निश्शेषकर्मकृतीनां वापि यो भवति क्षायिको भावः / तस्याप्युत्तमास्ते सर्वप्रकृतिविवर्जिता यस्मात्॥२॥ लोकोत्तमा इति साधवः प्रतीत्य ते भावलोकमेनं तु। दर्शनज्ञानचारित्राणि त्रीणि जिनेन्द्रभणितानि // 1 // ॐ धर्मः श्रुतं चरणं च द्विधापि लोकोत्तम इति ज्ञातव्यः / क्षायोपशमिकौपशमिको क्षायिकं च प्रतीत्यैव लोकम् // 1 // * त्राणाय (प्र०)। // 1009 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy