________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1008 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, सूत्रम् 10(11) चत्तारि लोगुत्तमा सूत्रम्। भावस्सोदइयस्सा णियमा ते उत्तमा होति॥२॥ एवं चेव य भूओ उत्तरपगईविसेसणविसिट्ठ / भण्णइ हु उत्तमत्तं समासओ से णिसामेह॥ 3 // साय मणुयाउ दोण्णी णामप्पगई समा पसत्था य। मणुगइ पणिदिजाई ओरालियतेयकम्मं च॥४॥ओरालियंगुवंगा समचउरसं तहेव संठाणं। वइरोसभसंघयणं वण्णरसगंधफासा य // 5 // अगुरुलहुं उवघायं परघाऊसासविहगइ पसत्था। तसबायरपज्जत्तग पत्तेयथिराथिराइं च // 6 // सुभमुजोयं सुभगं सुसरं आदेज तह य जसकित्ती। तत्तो णिम्मिणतित्थगर णामपगई समेयाइं // 7 // तत्तो उच्चागोयं चोत्तीसेहिं सह उदयभावेहिं / ते उत्तमा पहाणा अणण्णतुल्ला भवंतीह॥ 8 // उवसमिए पुण भावो अरहताणं ण विजई सो हु। खाइगभावस्स पुणो आवरणाणं दुवेण्हपि॥ 9 // तह मोहअंतराई णिस्सेसखयं पडुच्च एएसिं। भावखए लोगस्स उ भवंति ते उत्तमा णियमा // 10 // हवइ पुण सन्निवाए उदयभावे हु जे भणियपुव्वं / अरहताणं ताणं जे भणिया खाइगा भावा // 11 // तेहि सया जोगेणं णिप्फज्जइ सण्णिवाइओ भावो। तस्सवि य भावलोगस्स उत्तमा हुति णियमेणं // 12 // सिद्धाः-प्राग्निरूपितशब्दार्था एव, तेऽपिच क्षेत्रलोकस्य क्षायिकभावलोकस्य वोत्तमाः- प्रधानाः लोकोत्तमाः, तथा चोक्तं- लोउत्तमत्ति सिद्धा ते उत्तमा होति खित्तलोगस्स। भाव औदयिके नियमात् ते उत्तमा भवन्ति // 2 // एवमेव च भूय उत्तरप्रकृतिविशेषणविशिष्टम् / भण्यते उत्तमत्वं समासतस्तस्य निशामयत॥ 3 // सातमनुजायुषी द्वे नामप्रकृतयस्तस्येमाः समाः प्रशस्ताश्च / मनुजगतिःपञ्चेन्द्रियजातिरौदारिकं तैजसं कार्मणं च / / 4 // औदारिकाङ्गोपाङ्गानि समचतुरस्रं तथैव संस्थानं वज्रर्षभसंहननं वर्णा रसगन्धस्पर्शाश्च / / 5 // अगुरुलघु उपघातं पराघातोच्छासौ विहायोगतिः प्रशस्ता / त्रसबादरपर्याप्तकाः प्रत्येकस्थिरास्थिराणि च / / 6 // शुभमुद्योतं सुभगं सुस्वरं 8 चादेयं तथा च भवति यशःकीर्तिः। ततो निर्माणं तीर्थकरत्वं नामप्रकृतयस्तस्यैताः॥ 7 // तत उच्चैर्गोत्रं चतुस्त्रिंशता सहौदयिकभावैः। ते उत्तमाः प्रधाना अनन्यतुल्या भवन्तीह // 8 // औपशमिकः पुनर्भावोऽर्हतां न विद्यते सः। क्षायिकभावस्य पुनरावरणयोर्द्वयोरपि // 9 // तथा मोहान्तरायौ निःशेषक्षयं प्रतीत्यैतेषाम्। भावे क्षायिके लोकस्य तु भवन्ति ते उत्तमा नियमात् // 10 // भवति पुनः सान्निपातिके औदयिकभावे ये भणितपूर्वाः / अर्हतां तेषां ये भणिताः क्षायिका भावाः॥ 11 // तैः सदा योगेन निष्पद्यते सान्निपातिको भावः। तस्यापि च भावलोकस्योत्तमा भवन्ति नियमेन // 12 // लोकोत्तमा इति सिद्धास्ते उत्तमा भवन्ति सुभसुभगसुस्सरं वा-प्र०। // 1008 //