SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1007 // पुनरुक्तमदुष्टमर्थपदम् // 1 // ' रागविषघ्नं चेदम्, यतश्च मङ्गलपूर्वं प्रतिक्रान्तव्यम् अतः सूत्रकार एव तदभिधित्सुराहः, 4. चतुर्थचत्तारि मंगलं अरिहंता मंगलं सिद्धा मंगलं साहू मंगलं केवलिपण्णत्तो धम्मो मंगलं / / सूत्रम् 9 // (10) मध्ययनम् प्रतिक्रमणं, मङ्गलं प्राग्निरूपितशब्दार्थम्, तत्र चत्वारः पदार्था मङ्गलमिति, क एते चत्वारः?, तानुपदर्शयन्नाह- अरिहंता मंगल-8 सूत्रम् 9(10) मित्यादि, अशोकाद्यष्टमहाप्रातिहार्यादिरूपांपूजामर्हन्तीत्यर्हन्तस्तेऽर्हन्तो मङ्गलम्, सितं ध्मातं येषां ते सिद्धाः, तेच सिद्धा चत्तारि मङ्गलं सूत्रम्। मङ्गलम्, निर्वाणसाधकान् योगान् साधयन्तीति साधवः, ते च मङ्गलम्, साधुग्रहणादाचार्योपाध्याया गृहीता एव द्रष्टव्याः, सूत्रम् 10(11) यतो न हि ते न साधवः, धारयतीति धर्मः, केवलमेषां विद्यत इति केवलिनः, केवलिभिः- सर्वज्ञैः प्रज्ञप्तः- प्ररूपितः चत्तारि लोगुत्तमा केवलिप्रज्ञप्तः, कोऽसौ?- धर्मः- श्रुतधर्मश्चारित्रधर्मश्च मङ्गलम्, अनेन कपिलादिप्रज्ञप्तधर्मव्यवच्छेदमाह। अहंदादीनां च सूत्रम्। मङ्गलता तेभ्य एव हितमङ्गलात् सुखप्राप्तेः, अत एव च लोकोत्तमत्वमेषामिति, आह च चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू लोगुत्तमा केवलिपण्णत्तो धम्मो लोगुत्तमो॥सूत्रम् 10 // (11) अथवा कुतः पुनरहंदादीनां मङ्गलता?, लोकोत्तमत्वात्, तथा चाऽऽह- चत्तारि लोगुत्तमा चत्वारः- खल्वनन्तरोक्ता। वक्ष्यमाणा वा लोकस्य- भावलोकादेरुत्तमा:- प्रधाना लोकोत्तमाः, क एते चत्वारस्तानुपदर्शयन्नाह- अरहंता लोगुत्तमा, इत्यादि, अर्हन्तः- प्राग्निरूपितशब्दार्थाः, लोकस्य- भावलोकस्य उत्तमाः- प्रधानाः, तथा चोक्तं- अरिहंता ताव तहिं उत्तमा हुन्ती उ भावलोयस्स। कम्हा?, जं सव्वासिं कम्मपयडीपसत्थाणं // 1 // अणुभावं तु पडुच्चा वेअणियाऊण णामगोयस्स। // 1007 // 0 अर्हन्तस्तावत्तत्रोत्तमा भवन्त्येव भावलोकस्य / कस्मात्? यत्सर्वासां कर्मप्रकृतीनां प्रशस्तानाम् // 1 // अनुभावं तु प्रतीत्य वेदनीयायुषो मगोत्रयोः
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy