________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1006 // मा से रोगो भविस्सइ, किरियं करावेमि, तेण विज्जा सद्दाविया, मम पुत्तस्स तिगिच्छं करेह जेण णिरुओ होइ, ते भणंतिकरेमो, राया भणइ-केरिसा तुज्झ जोगा?, एगो भणइ-जइ रोगो अत्थि तो उवसामेति, अह नत्थितं चेव जीरंता मारंति, मध्ययनम् प्रतिक्रमणं, बिइओ भणइ- जइ रोगो अत्थि तो उवसामिति, अह णत्थि ण गुणं ण दोसं करिंति, तइओ भणइ- जइ रोगो अत्थि तो नियुक्तिः उवसामिंति, अह णत्थि वण्णरूवजोव्वणलावण्णताए परिणमंति, बिइओ विधी अणागयपरित्ताणे भावियव्वो, तइएण 1270 अनत्याकरण्णा कारिया किरिया, एवमिमंपि पडिक्कमणं जइ दोसा अत्थि तो विसोहिज्जंति, जइ णत्थि तो सोही चरित्तस्स सुद्धतरिया / हारादि। भवइ / उक्तं सप्रसङ्गं प्रतिक्रमणम्, अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण प्ररूपितत्वान्नेहाधिक्रियते, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चो वक्तव्यः, यावत्तच्चेदं सूत्रं-करेमि भन्ते! जाव वोसिरामि __ तल्लक्षणं चेदं-'संहिता च पदं चैवे'त्यादि, अधिकृतसूत्रस्य व्याख्यालक्षणयोजना च सामायिकवद् द्रष्टव्या, आह- इदं स्वस्थान एव सामायिकाध्ययने उक्तं सूत्रम्, पुनः किमभिधीयते?, पुनरुक्तदोषप्रसङ्गात्, उच्यते, प्रतिषिद्धासेवितादि समभावस्थेनैव प्रतिक्रान्तव्यमिति ज्ञापनार्थम्, अथवा 'यद्वद्विषघातार्थं मन्त्रपदे न पुनरुक्तदोषोऽस्ति। तद्वद् रागविषघ्नं माऽस्य रोगो भूत्, क्रियां कारयामि, तेन वैद्याः शब्दिताः- मम पुत्रस्य चिकित्सां कुरुत येन नीरोगो भवति, ते भणन्ति- कुर्मः, राजा भणति- कीदृशा युष्माकं योगाः! एको भणति- यदि रोगोऽस्ति तदोपशमयन्ति, अथ नास्ति त एव जीर्यन्तो मारयन्ति, द्वितीयो भणति- यदि रोगोऽस्ति तदोपशामयन्ति अथ नास्ति न गुणं न दोष // 1006 // कुर्वन्ति, तृतीयो भणति- यदि रोगोऽस्ति तदोपशमयन्ति, अथ नास्ति वर्णरूपयौवनलावण्यतया परिणमन्ति, द्वितीयो विधिरनागतपरित्राणे भावयितव्यः, तृतीयेन राज्ञा कारिता क्रिया, एवमिदमपि प्रतिक्रमणं यदि दोषाः सन्ति तदा विशोधयन्ति यदि न सन्ति तदा शुद्धिश्चारित्रस्य शुद्धतरा भवति /