SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1005 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, नियुक्तिः 1270 अनत्याहारादि। सिद्धान् मुक्तान् नमस्कृत्य संसारस्थाश्च ये महावैद्याः केवलिचतुर्दशपूर्ववित्प्रभृतयस्ताँश्चनमस्कृत्य वक्ष्ये दण्डक्रियां सर्वविषनिवारिणीं विद्यामिति गाथार्थः॥१२६९॥ सा चेयं___नि०- सव्वं पाणइवायं पच्चक्खाई मि अलियवयणं च। सव्वमदत्तादाणं अब्बंभ परिग्गह स्वाहा // 1270 // सर्वं सम्पूर्ण प्राणातिपातं प्रत्याख्याति प्रत्याचष्टे एष महात्मेति, अनृतवचनं च, सर्वं चादत्तादानम्, अब्रह्म परिग्रहं च प्रत्याचष्टे स्वाहेति गाथार्थः॥१२७०॥ एवं भणिए उढिओ, अम्मापिईहिं से कहियं, न सद्दहइ, पच्छा पहाविओ पडिओ, पुणोवि देवेण तहेव उट्ठविओ, पुणोवि पहाविओ, पडिओ, तइयाएवेलाए देवो णिच्छइ, पसादिओ, उट्ठविओ, पडिस्सुयं, अम्मापियर पुच्छित्ता तेण समं पहाविओ, एगंमि वणसंडे पुव्वभवे कहेइ, संबुद्धो पत्तेयबुद्धो जाओ, देवोऽवि पडिगओ, एवं सोते कसाए नाए सरीरकरंडए छोढूण कओऽवि संचरिउंण देइ, एवं सो ओदइयंस्स भावस्स अकरणयाए अब्भुडिओ पडिक्वंतो होइ, दीहेण सामन्नपरियाएण सिद्धो, एवं भावपडिक्कमणं / आह-किंणिमित्तं पुणो 2 पडिक्कमिज्जइ?, जहा मज्झिमयाणं तहा कीस ण कजे पडिक्कमिज्जइ?, आयरिओ आह- इत्थ विजेण दिळूतो- एगस्स रण्णो पुत्तो अईव पिओ, तेण चिंतियं& 0एवं भणिते उत्थितो मातापितृभ्यां तस्मै कथितम्, न श्रद्दधाति, पश्चात् प्रधावितः पतितः, पुनरपि देवेन तथैव उत्थापितः, पुनरपि प्रधावितः, पतितः, तृतीयायां वेलायां देवो नेच्छति, प्रसादितः, उत्थापितः, प्रतिश्रुतम्, मातापितरावापुच्छ्य तेन समं प्रधावितः, एकस्मिन् वनषण्डे पूर्वभवान् कथयति, संबुद्धः प्रत्येकबुद्धो जातः, देवोऽपि प्रतिगतः, एवं स तान् कषायान् ज्ञातान् शरीरकरण्डके क्षिप्त्वा कुतोऽपि संचरितुं न ददाति, एवं स औदयिकस्य भावस्याकरणतयाऽभ्युत्थितः प्रतिक्रान्तो: भवति, दीर्पण श्रामण्यपर्यायेण सिद्धः, एवं भावप्रतिक्रमणम्। किंनिमित्तं पुनः पुनः प्रतिक्रम्यते?, यथा मध्यमकानां तथा कथं न कार्ये प्रतिक्रम्यते?, आचार्य आह-8 अत्र वैद्येन दृष्टान्तः- एकस्य राज्ञः पुत्रोऽतीव प्रियः, तेन चिन्तितं-- // 1005 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy