SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1004 // नि०-अच्चाहारोन सहे अइनिर्दोण विसया उइज्जंति।जायामायाहारो तंपिपकामं न इच्छामि // 1266 // अत्याहारः प्रभूताहारः न सहे त्ति प्राकृतशैल्या न सहते-न क्षमते, मम स्निग्धमल्पं च भोजनं भविष्यत्येतदपि नास्ति, यत:- अतिस्निग्धेन हविः प्रचुरेण विषयाः शब्दादयः उदीर्यन्ते उद्रेकावस्थां नीयन्ते, ततश्च यात्रामात्राहारो यावता संयमयात्रोत्सर्पति तावन्तं भक्षयामि, तमपि प्रकामं पुनर्नेच्छामीति गाथार्थः॥१२६६ // नि०- उस्सन्नकयाहारो अहवा विगईविवज्जियाहारो।जं किंचि कयाहारो अवउज्झियथोवमाहारो॥१२६७॥ उस्सन्नं प्रायशोऽकृताहारः, तिष्ठामीति क्रिया, अथवा विगतिभिर्वर्जित आहारो यस्य मम सोऽहं विगतिविवर्जिताहारः, यत्किश्चिच्छोभनमशोभनं वौदनादि कृतमाहारो येन मया सोऽहं तथाविधः, अवउज्जियथोवमाहारो त्ति उज्झित- उज्झितधर्मा स्तोकः- स्वल्पः आहारो यस्य मम सोऽहमुज्झितस्तोकाहार इति गाथार्थः॥१२६७॥ एवं क्रियायुक्तस्य क्रियान्तरयोगाच्च गुणानुपदर्शयति नि०-थोवाहारो थोवभणिओय जो होइ थोवनिद्दो य / थोवोवहिउवगरणो तस्स हु देवाविपणमंति॥१२६८॥ स्तोकाहारः स्तोकभणितश्च यो भवति स्तोकनिद्रश्च स्तोकोपध्युपकरणः, उपधिरेवोपकरणम्, तस्य चेत्थम्भूतस्य देवा अपि प्रणमन्तीति गाथार्थः // 1268 // एवं जइ अणुपालेइ तओ उढेइ, भणंति-वरं एवंपि जीवंतो, पच्छा सो पुव्वाभिमुहो ठिओ किरियं पउंजिउंकामो देवो भणइ नि०-सिद्धेनमंसिऊणं संसारत्था य जे महाविज्जा ।वोच्छामि दंडकिरियंसव्वंविसनिवारणिं विजं // 1269 // ®एवं यद्यनुपालयति तदोत्तिष्ठति, भणन्ति- वरमेवमपि जीवन्, पश्चात् स पूर्वाभिमुखः स्थितः क्रियां प्रयोक्तुकामो देवो भणति 4. चतुर्थमध्ययनम् प्रतिक्रमणं, नियुक्तिः 1266-68 गन्धर्वदत्त दृष्टान्तादि। नियुक्तिः 1269 अनत्याहारादि। // 1004 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy