________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1003 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, नियुक्तिः 1263-65 गन्धर्वदत्त दृष्टान्तादि। 54 // नि०- एएहिं जो खज्जइ चउहिवि आसीविसेहि पावहिं। अवसस्स नरयपडणं णत्थि सि आलंबणं किंचि // 1263 // एभिर्य एव खाद्यते चतुर्भिरपि आशीविषैः भुजङ्गैः पापैः अशोभनैस्तस्य अवशस्य सतः नरकपतनं भवति, नास्ति न विद्यते से तस्यालम्बनं किञ्चिद् येन न पततीति गाथार्थः // 1263 // एवमभिधायैते मुक्ताः। सो खइओ पडिओ मओ य, पच्छा देवो भणइ-किह जायं?, ण ठाइहत्ति वारिज्जंतो, पुव्वभणिया य ते मित्ता अगदे छुभंति ओसहाणि य, ण किंचि गुणं करेंति, पच्छा तस्स सयणो पाएहिं पडिओ- जिआवेहत्ति, देवो भणइ- एवं चेव अहंपि खइओ, जड़ एरिसिं चरियं अणुचरइ तो जीवइ, जइ णाणुपालेइ तो उज्जीविओऽवि पुणो मरइ, तं च चरियं गाथाहिं कहेइ नि०- एएहिँ अहंखइओचउहिवि आसीविसेहि घोरेहिं / विसनिग्घायणहेउंचरामि विविहं तवोकम्मं // 1264 // एभिरहंखइओत्ति भक्षितश्चतुर्भिरपि आशीविषैः भुजङ्गैः घोरै-रौद्रैः विषनिर्घातनहेतुः विषनिर्घातननिमित्त' चरामि आसेवयामि विविधं विचित्रं चतुर्थषष्ठाष्टमादिभेदं तपःकर्म तपःक्रियामिति गाथार्थः।। 1264 // नि०-सेवामि सेलकाणणसुसाणसुन्नघररुक्खमूलाई। पावाहीणं तेसिंखणमविन उवेमि वीसंभं॥१२६५ // सेवामि भजामि शैलकाननश्मशानशून्यगृहवृक्षमूलानि शैला:- पर्वताः काननानि- दूरवर्तिवनानि शैलाश्च काननानि चेत्यादि द्वन्द्वः, पावाहीनां पापसाणां तेषां क्षणमपि नोपैमि न यामि विश्रम्भं विश्वासमिति गाथार्थः॥१२६५॥ 0 स खादितः पतितो मृतश्च, पश्चाद्देवो भणति- कथं जातं ?, न स्थास्यसि वार्यमाणः, पूर्वभणितानि च तानि मित्राणि अगदान् क्षिपन्ति औषधानि च, न कश्चिद्गुणं कुर्वन्ति, पश्चात्तस्य स्वजनः पादयोः पतितः- जीवयथेति, देवो भणति- एवमेवाहमपि खादितः, यदीदृशां चर्यामनुचरति तदा जीवति, यदि नानुपालयति तदोजीवितोऽपि पुनर्मियते, तां च चर्यां गाथाभिः कथयति। // 1003 / /