SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ 4. चतुर्थमध्ययनम् प्रतिक्रमणं, नियुक्तिः 1259-62 गन्धर्वदत्त दृष्टान्तादि। // 1002 // * इयमेवम्भूता नागी रौद्रा, त्वं च व्यालग्राही सर्पग्रहणशीलः अनौषधिबलश्च औषधिबलरहितः अपरिहत्थश्च अदक्षश्च, सा च चिरसश्चितविषा गहने सङ्कले वने कार्यजाले वसति नागीति गाथार्थः // 1258 // नि०- होही ते विणिवाओ तीसे दाढंतरं उवगयस्स / अप्पोसहिमंतबलो न हु अप्पाणं चिगिच्छिहिसि // 1259 // भविष्यति ते विनिपातस्तस्या दंष्ट्रान्तरं उपगतस्य प्राप्तस्य, अल्पं- स्तोकं औषधिमन्त्रबलं यस्य तव स त्वं अल्पौषधिमन्त्रबलः, यतश्चैवमतो नैवाऽऽत्मानं चिकित्सिष्यसीति गाथार्थः॥१२५९॥ इयं च मायानागी॥ नि०- उत्थरमाणो सव्वं महालओ पुन्नमेहनिग्योसो। उत्तरपासंमि ठिओ लोहेण वियट्टई नागो॥१२६०॥ उत्थरमाणो त्ति अभिभवन् सर्वं वस्तु, महानालयोऽस्येति महालयः, सर्वत्रानिवारितत्वात्, पूर्णः पुष्करावर्त्तस्येव निर्घोषो यस्य स तथोच्यते, करण्डकन्यासमधिकृत्याह- उत्तरपार्श्वे स्थितः, उत्तरदिग्न्यासस्तु सर्वोत्तरो लोभ इति ख्यापनार्थम्, अत एव लोभेन हेतुभूतेन वियट्टइ त्ति व्यावर्तते रुष्यति वा नागः सर्प इति गाथार्थः / / 1260 // नि०- डक्को जेण मणुसो होइ महासागरुव्व दुप्पूरो / तं सव्वविससमुदयं कह घिच्छसितंमहानागं? // 1261 // दष्टो येन मनुष्यो भवति महासागर इव स्वयम्भूरमण इव दुष्पूरस्तं इत्थम्भूतं सर्वविषसमुदयं सर्वव्यसनैकराजमार्ग कथं ग्रहीष्यसि त्वं महानागं प्रधानसर्पमिति गाथार्थः / / 1261 // अयं तु लोभसर्पः॥ नि०- एए ते पावाही चत्तारिविकोहमाणमयलोभा। जेहि सया संतत्तंजरियमिव जयं कलकलेइ // 1262 // एते ते पापाहयः पापसाश्चत्वारोऽपि क्रोधमानमायालोभा यैः सदा सन्तप्तं सत् ज्वरितमिव जगद् भुवनं कलकलायति भवजलधौ क्वथयतीति गाथार्थः॥१२६२॥ // 1002 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy