________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1000 / अमरिसिओ भणइ- अहंपिरमामि तव संतिएहिंसप्पेहि, देवो भणइ-मरसि जइखजसि, जाहे णिब्बंधेण लग्गो ताहे मंडलं आलिहित्ता देवेण चउद्दिसिंपि करंडगा ठविता, पच्छा से सव्वं सयणमित्तपरियणं मेलिऊण तस्स समक्खं इमं भणियाइओ नि०- गंधव्वनागदत्तो इच्छइ सप्पेहि खिल्लिउंइहयं / तंजइ कहिंवि खज्जइ इत्थ हु दोसो न कायव्वो // 1252 // गन्धर्वनागदत्त इति नामा इच्छति अभिलषति सः सार्द्ध क्रीडितुम्, अत्र स खलु- अयं यदि कथञ्चित् केनचित्प्रकारेण खाद्यते भक्ष्यते इत्थ हु अस्मिन् वृत्तान्ते न दोषः कर्तव्यो मम भवद्भिरिति गाथार्थः ।।१२५२॥यथा चतसृष्वपि दिक्षुस्थापितानां सर्पाणां माहात्म्यमसावकथयत् तथा प्रतिपादयन्नाह नि०- तरुणदिवायरनयणो विजुलयाचंचलग्गजीहालो। घोरमहाविसदाढो उक्का इव पज्जलियरोसो॥१२५३॥ तरुणदिवाकरवद्-अभिनवोदितादित्यवन्नयने-लोचने यस्य स तरुणदिवाकरनयनः, रक्ताक्ष इत्यर्थः, विद्युल्लतेव चञ्चलाऽग्रजिह्वा यस्य स विद्युल्लताचञ्चलाग्रजिह्वाकः घोरा-रौद्रा महाविषा:- प्रधानविषयुक्ता दंष्ट्रा-आस्यो यस्य स घोरमहाविषदंष्ट्रः, उल्केव- चुड्डलीव प्रज्वलितो रोषो यस्य स तथोच्यत इति गाथार्थः // 1253 // ____नि०- डक्को जेण मणूसो कयमकयं न याणई सुबहुयंपि। अहिस्समाणमचुंकह घिच्छसि तं महानागं? // 1254 / / डक्को दष्टः येन सर्पण मनुष्यः स कृतं किञ्चिदकृतं वा न जानाति सुबह्वपि, अदृश्यमानमृत्युं अदृश्यमानोऽयं करण्डकस्थो मृत्युर्वर्तते, मृत्युहेतुत्वान्मृत्युः, यतश्चैवमतः कथं ग्रहीष्यसि त्वं महानागं प्रधानसर्प?, इति गाथार्थः / / 1254 // ऽमर्षितो भणति- अहमपि तव सत्कैः सः रमे देवो भणति- मरिष्यसि यदि भक्षिष्यसे, यदा निर्बन्धेन लग्नस्तदा मण्डलमालिख्य देवेन चतसृष्वपि दिक्षु करण्डकाः स्थापिताः, पश्चात्तस्य सर्वं स्वजनमित्रपरिजनं मेलयित्वा तस्य समक्षं इदं भणितवान् मध्ययनम् प्रतिक्रमणं, नियुक्तिः 1250-51 | मिथ्यात्वादीनांप्रतिक्रमणम्। नियुक्तिः 1252-54 गन्धर्वदत्त दृष्टान्तादि। // 1000 //