SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 999 // कार्येति गाथार्थः / / 1251 // इत्थं मिथ्यात्वादिगोचरं भावप्रतिक्रमणमुक्तम्, इह च भवमूलं कषायाः, तथा चोक्तं-कोहो यह 4. चतुर्थमाणो य अणिग्गहीया, माया य लोहो यू पवड्डमाणा। चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स // 1 // अतः मध्ययनम् प्रतिक्रमणं, कषायप्रतिक्रमण एवोदाहरणमुच्यते- केई दो संजया संगारं काऊण देवलोयं गया, इओ य एगंमि णयरे एगस्स सिट्ठिस्स नियुक्तिः भारिया पुत्तणिमित्तं णागदेवयाए उववासेण ठिया, ताए भणियं- होहिति ते पुत्तो देवलोयचुओत्ति, तेसिमेगो चइत्ता तीए 1250-51 मिथ्यात्वापुत्तो जाओ, नागदत्तोत्ति से णामं कयं, बावत्तरिकलाविसारओ जाओ, गंधव्वं च से अइप्पियं, तेण गंधव्वणागदत्तो भण्णइ, दीनां प्रतितओसो मित्तजणपरिवारिओ सोक्खमणुभवइ, देवो यणंबहुसो बहुसो बोहेइ, सोण संबुज्झइ, ताहे सो देवो अव्वत्तलिंगेणं क्रमणम्। णणज्जइ जहेस पव्वइयगो,जेण से रजोहरणाइ उवगरणं णत्थि, सप्पे चत्तारि करंडयहत्थो गहेऊण तस्स उजाणियागयस्सय अदूरसामंतेण वीईवयइ, मित्तेहिं सेकहियं-एस सप्पखेल्लावगोत्ति,गओ तस्स मूलं, पुच्छइ-किमेत्थं?, देवो भणइ-सप्पा, गंधव्वणागदत्तो भणइ- रमामो, तुमं ममच्चएहिं अहं तुहच्चएहिं, देवो तस्सच्चएहिं रमति, खइओविण मरइ, गंधव्वणागदत्तो 0 क्रोधश्च मानश्च अनिगृहीतौ माया च लोभश्च परिवर्धमानौ / चत्वार एते कृत्स्नाः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य // 1 // कौचित् द्वौ संयतौ संकेतं कृत्वा & देवलोकं गतौ, इतश्चैकस्मिन्नगरे एकस्य श्रेष्ठिनो भार्या पुत्रनिमित्तं नागदेवतायै उपवासेन स्थिता, तया भणितं- भविष्यति ते पुत्रो देवलोकच्युत इति, तयोरेकश्च्युत्वा तस्याः पुत्रो जातः नागदत्त इति तस्य नाम कृतम्, द्वासप्ततिकलाविशारदो जातः, गान्धर्वं चास्यातिप्रियम्, तेन गन्धर्वनागदत्तो भण्यते, ततः स मित्रजनपरिवारितः सौख्यमनुभवति, देवश्चैनं बहुशः 2 बोधयति, स न सम्बुध्यते, तदा स देवोऽव्यक्तलिङ्गेन न ज्ञायते यथैष प्रव्रजितकः, येन रजोहरणाद्युपकरणं तस्य नास्ति, साश्चतुरः करण्डकहस्तो गृहीत्वा तस्योद्यानिकागतस्यादूरसामीप्येन व्यतिव्रजति, मित्रैस्तस्य कथितं- एष सर्पक्रीडक इति, गतस्तस्य मूलम्, पृच्छति- किमत्र?, देवो भणतिसर्पाः, गन्धर्वनागदत्तो भणति- रमावहे, त्वं मामकीनैरहं तावकीनैः, देवस्तत्सत्कैः रमते, खादितोऽपि न म्रियते, गन्धर्वनागदत्तो-- / 922
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy