SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 993 // छुहंण सक्केइ अहियासिउं, तं च से कुणिमं गलति उवरिं, लोगेण हीलिज्जइ- पइमारिया हिंडइत्ति, तीसे पुणरावत्ती जाया, 4. चतुर्थताहे साभणइ-देह अम्मो! पइमारियाए भिक्खंति, एवं बहुकालोगओ, अण्णया साहुणीणं पाएसुपडंतीए पडिया पेडिया, मध्ययनम् प्रतिक्रमणं, पव्वइया, एव गरहियव्वं जंदुच्चरियं 7 / इयाणिं सोहीए वत्थागया दोण्णि दिटुंता, तत्थ वत्थदिटुंतो- रायगिहे सेणिओ राया, नियुक्तिः तेण खोमजुगलं णिल्लेवगस्स समप्पियं, कोमुदियवारो य वट्टइ, तेण दोण्हं भज्जाणं अणुचरंतेण दिण्णं, सेणिओ अभओय 1243 आलोचने कोमुदीए पच्छण्णं हिंडंति, दिटुं, तंबोलेण सित्तं, आगयाओ, रयगेण अंबाडियाओ, तेण खारेण सोहियाणि, गोसे आराधना। आणावियाणि, सब्भावं पुच्छिएण कहियंरयएण, एस दव्वविसोही, एवं साहुणावि अहीणकालमायरियस्स आलोएयव्वं,तेण विसोही कायव्वत्ति, अगओ जहा णमोक्कारे, एवं साहुणाऽवि जिंदाऽगएण अतिचारविसं ओसारेयव्वं, एसा विसुद्धी॥ उक्तान्येकार्थिकानि, साम्प्रतं प्रत्यहं यथा श्रमणेनेयं कर्तव्या, तथा मालाकारदृष्टान्तं चेतसि निधाय प्रतिपादयन्नाह नि०-आलोवणमालुंचन वियडीकरणं च भावसोही य। आवलोइयंमि आराहणा अणालोइए भयणा // 1243 // 8 अवलोचनमालुवनं विकटीकरणं च भावशुद्धिश्च, यथेह कश्चिन्निपुणो मालाकारः स्वस्यारामस्य सदा द्विसन्ध्यमव क्षुधं न शक्नोत्यध्यासितुम्, तत्तस्य रुधिरं गिलत्युपरि, लोकेन हील्यते- पतिमारिका हिण्डते इति, तस्याः पुनरावृत्तिर्जाता, तदा सा भणति- दत्ताम्बाः! पतिमारिकायै भिक्षामिति, एवं बहुः कालो गतः, अन्यदा साध्वीनां पादयोः पतन्त्याः पतिता पेटा, प्रव्रजिता, गर्हयितव्यं एवं यदुश्चरितम्। इदानीं शुद्धौ वस्त्रागदी द्वौ दृष्टान्तौ, तत्र वस्त्रदृष्टान्तः- राजगृहे श्रेणिको राजा, तेन क्षौमयुगलं रजकाय समर्पितम्, कौमुदीमहश्च वर्त्तते, तेन द्वयोर्भार्ययोरनुचरता दत्तम्, श्रेणिकोऽभयश्च कौमुद्यां प्रच्छन्नं / हिण्डेते, दृष्टम्, ताम्बूलेन सिक्तम्, आगते, रजकेण निर्भसिते, तेन क्षारेण शोधिते, प्रत्यूषे आनायिते, सद्भावः पृष्टेन कथितः रजकेन, एषा द्रव्यविशुद्धिः, एवं साधुनाऽप्यहीनकालमाचार्यायालोचयितव्यं तेन विशुद्धिः कर्तव्येति, अगदो यथा नमस्कारे, एवं साधुनाऽपि निन्दाऽगदेनातिचारविषमपसारयितव्यम् / एषा विशुद्धिः॥ * रयगस्स (प्र०)। // 993 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy